SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ यधरणीप्रायोग्य निर्वर्तितं वासुदेवेनेव तत्ताशमङ्गीकृत्योच्यते-पूर्वबद्धं कश्चिन्न वेदयति, अनुदीर्णत्वात्तस्य, यदा पुनर्यत्रैव बद्धं तत्रैवोत्पद्यते तदा वेदयतीत्युच्यते, तथैव तस्योदितत्वादिति ॥ अथ चतुर्विशतिदण्डकमाहारादिभिनि| रूपयन्नाह नेरइया णं भंते ! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सासनीसासा, गोयमा! नो इणद्वे समझे। से केणढणं भंते ! एवं वुच्चइ-नेरइया नो सब्वे समाहारा नो सव्वे समसरीरा नो सव्वे समुस्सास| निस्सासा, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महा सरीरा ते बहुतराए पोग्गले आहारेंति बहुतराए पोग्गले परिणामेंति बहुतराए पोग्गले उस्ससंति बहुतकराए पोग्गले नीससंति अभिक्खणं आहारति अभिक्खणं परिणामेंति अभिक्खणं ऊससंति अभिक्खणं नी०, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पुग्गले आहारति अप्पतराए पुग्गले परिणामेंति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति आहच आहारेंति आहच परिणामेंति आहच | उस्ससंति आहच्च नीससंति, से तेणढेणं गोयमा ! एवं वुच्चइ-नेरइया नो सव्वे समाहारा जाव नो सब्वे समुस्सासनिस्सासा ॥ नेरईया णं भंते ! सव्वे समकम्मा ?, गोयमा ! णो इणढे समहे, से केणछेणं?, गोयमा ! नेरइया दुविहा पण्णत्ता, तंजहा-पुवोववनगा य पच्छोववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं महाकम्मतरागा, से तेणढेणं गोयमा १० ॥ नेर Jain Education a l For Personal & Private Use Only anelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy