________________
स्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयतीति तत्समुद्घातशब्दसमर्थनार्थमनाभोगिक वैक्रियशरीरकर्मनिर्जरणमाश्रित्येति, 'अहासुहमे'त्ति यथासूक्ष्मान् सारान् परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः, 'दोचंपि'त्ति द्वितीयमपि वारं समुद्घातं करोति, चिकीर्षितरूपनिर्माणार्थ, ततश्च 'पक्षु'त्ति समर्थः 'केवलकप्पंति केवलः-परिपूर्णः कल्पत इति कल्पा-स्वकार्यकरणसामोपेतस्ततः कर्मधारयः, अथवा 'केवलकल्पः' केवलज्ञानसदृशः परिपूर्णतासाधात् , संपूर्णपर्यायो वा केवलकल्प इतिशब्दः । 'आइन्न'मित्यादय एकार्था अत्यन्तव्याप्तिदर्शनायोक्ताः। 'अनुत्तरं च णं'ति अथापरं च, इदं च सामर्थ्यातिशयवर्णनं 'विसए'त्ति गोचरो वैक्रियकरणशक्तः, अयं च तत्करणयुक्तोऽपि स्यादित्यत आह–'विसयमेत्ते'त्ति विषय एव विषयमात्रं-क्रियाशून्यं 'बुइए'त्ति उक्तम् , एतदेवाह-संपत्तीए'त्ति यथोक्तार्थसंपादनेन 'विउदिवंसु वा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति ।
जति णं भंते ! चमरे असुरिंदे असुरराया एमहिड्डीए जाव एवइयं च णंपभू विकुवित्तए, चमरस्स णं भंते! असुरिंदस्स असुररन्नो सामाणिया देवा केमहिड्डीया जाव केवतियं च णं पभू विकुवित्तए, गोयमा ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा महिड्डीया जाव महाणुभागा, ते णं तत्थ साणं २ भवणाणं साणं २ सामाणियाणं साणं २ अग्गमहिसीणं जाव दिव्वाई भोगभोगाई झुंजमाणा विहरंति, एवंमहिड्डीया जाव एवइयं च णं पभू विकुवित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्स वा|
jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org