________________
व्याख्या-1 नाभी अरयाउत्ता सिया एवामेव गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे वेज
३ शतक प्रज्ञप्तिः व्वियसमुग्घाएणं समोहणइ २ जाव दोचंपि वेउब्वियसमुग्घाएणं समोहणति २ पभू णं गोयमा ! चमरस्स
| उद्देश:१ अभयदेवी
असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे केवलकप्पं जंबूद्दीवं २ बरहिं असुरकुमारेहिं देवेहिं देवीहि चिमरसामा या वृत्तिः१
य आइन्नं वितिकिन्नं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरस्स निकादीनां ॥१५५॥ असुरिंदस्स असुररन्नो एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीवसमुहे बहहिं असुरकुमारेहिं देवेहिं देवी- विकुवर्णा
हि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णं गोयमा ! चमरस्स असुरिं- या सू१२७ |दस्स असुररन्नो एगमेगस्स सामाणियदेवस्स अयमेयारूवे विसए विसयमेत्ते बुइए णो चेव णं संपत्तीए विकु|विंसु वा विकुव्वति वा विकुव्विस्सति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया - देवा एवंमहिड्डीया जाव एवतियं च णं पभू विकुवित्तए चमरस्स णं भंते ! असुरिंदस्स असुररन्नो तायत्ती| सिया देवा केमहिड्डीया ?, तायत्तीसिया देवा जहा सामाणिया तहानेयव्वा, लोयपाला तहेव, नवरं संखेज्जा दीवसमुद्दा भाणियब्वा, बहूहिं असुरकुमारेहिं २ आइन्ने जाव विउव्विस्संति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देवा एवंमहिड्डीया जाव एवतियं च णं पभू विउव्वित्तए । चमरस्स गं|
॥१५५॥ भंते !असुरिंदस्स असुररन्नो अग्गमहिसीओ देवीओ केमहिड्डीयाओ जाव केवतियं च णं पभू विकुवित्तए ?, || गोयमा ! चमरस्स णं असुरिंदस्स असुररन्नो अग्गमहिसीओ महिड्डीयाओ जाव महाणुभागाओ, ताओ गं
dain Education Intematonal
For Personal & Private Use Only
Www.ainelibrary.org