________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
॥१५४॥
हस्तेन हस्ते गृह्णाति, कामवशाद्गाढतरग्रहणतो निरन्तरहस्ताङ्गलितयेत्यर्थः, दृष्टान्तान्तरमाह-'चक्कस्से'त्यादि, चक्रस्य ३ शतके वा नाभिः, किंभूता?-'अरगाउत्त'त्ति अरकैरायुक्ता-अभिविधिनाऽन्विता अरकायुक्ता 'सिय'त्ति 'स्यात्' भवेत् , उद्देशः१ | अथवाऽरका उत्तासिता-आस्फालिता यस्यां साऽरकोत्तासिता, 'एवमेव'त्ति निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीपं बहुभिर्दे
चमरेन्द्रवि वादिभिराकीर्ण कर्तुमिति योगः, वृद्धैस्तु व्याख्यातं-यथा यात्रादिषु युवतियूनो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलो
कुर्वणायाम
निभूतिप्रकप्रचिते देशे, एवं यानि रूपाणि विकुर्वितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिर
श्रासू १२६ रकै प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति । वेउब्वियसमुग्घाएणं'ति वैक्रि|यकरणाय प्रयत्नविशेषेण 'समोहणइत्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति । | तत्स्वरूपमेवाह-संखजाई'इत्यादि, दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः
तत्र च विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा-'रत्नानां' कर्केतनादीनाम्, इह च यद्यपि रत्नादिपुद्गला|| | औदारिका वैक्रियसमुपाते च वैक्रिया एव ग्राह्या भवन्ति तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपा-1 दनाय रत्नानामित्यायुक्तं, तच्च रत्नानामिवेत्यादि व्याख्येयम्, अन्ये त्वाहः-औदारिका अपि ते गृहीताः सन्तो वैक्रि| यतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-'वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगन्भाणं पुलयाणं |||
॥१५४॥ | सोगंधियाणं जोतीरसाणं अंकाणं अंजणाणं रयणाणं जायरूवाणं अंजणपलयाणं फलिहाणं'ति, किम्', अत आह'अहाबायरे'त्ति यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान् , यच्चोक्तं प्रज्ञापनाटीकायां 'यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org