________________
अवगाढावगाढे करेन्तए, एस णं गोयमा ! चमरस्स असुरिंदस्स असुररण्णो अयमेयारूवे विसए विसयमेत्ते | वुइए णो चेव णं संपत्तीए विकुव्विसु वा विकुव्वति वा विकुव्विस्सति वा ॥ ( सू० १२६ ) ॥
'ते काले 'मित्यादि सुगमं, नवरं 'केमहिडिए' ति केन रूपेण महर्द्धिकः ? किंरूपा वा महर्द्धिरस्येति किंमह - र्द्धिकः, कियन्महर्द्धिक इत्यन्ये, 'सामाणियसाहस्सीणं ति समानया - इन्द्रतुल्यया ऋद्ध्या चरन्तीति सामानिकाः 'तायत्तीसाए' त्ति त्रयस्त्रिंशतः 'तायत्ती सगाणं'ति मन्त्रिकल्पानां यावत्करणादिदं दृश्यं 'चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउसहीणं आयरक्खदे| वसाहस्सीणं अन्नेसिं च बहूणं चमरचंचारायहाणिवत्थवाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं आणाई| सरसेणावच्चं कारेमाणे पालेमाणे महाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोग भोगाई भुंजमाणे 'ति तत्राधिपत्यम् - अधिपतिकर्म पुरोवर्त्तित्वम् - अग्रगामित्वं स्वामित्वं - स्वस्वामिभावं भर्तृत्वं- पोषकत्वम् आज्ञेश्व रस्य- आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा तत्कारयन् अन्यैः पालयन् स्वयमिति तथा महता रखेणेति योगः 'आय'त्ति आख्यानक प्रतिबद्धानीति वृद्धाः, अथवा 'अहय'त्ति अहतानि - अव्याहतानि नाट्यगीतवादितानि, तथा तन्त्री - वीणा तलताला:- हस्ततालाः तत्मा वा हस्ताः तालाः-कंसिकाः 'तुडिय'त्ति शेषतूर्याणि, तथा घनाकारो ध्वनिसाधर्म्याद्यो मृदङ्गोमर्दलः पटुना - दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्वोऽत एषां यो रवः स तथा तेन 'भोग भोगाई'ति भोगार्हान् शब्दादीन् ' एवंमहिड्डिए 'त्ति एवं महर्द्धिक इव महर्द्धिकः इयन्महर्द्धिक इत्यन्ये । 'से जहानामए' इत्यादि, यथा युवतिं युवा
Jain Education International
For Personal & Private Use Only
6+৬%%%%%%*
www.jainelibrary.org