________________
व्याख्या- प्रज्ञप्तिः अभयदेवी या वृत्तिः१]
३ शतके | उद्देशः१
चमरविकु|र्वणयां अनिभूतिप्रश्नःसू १२६
॥१५॥
च्छिमे दिसीभागे णं नंदणे नामं चेतिए होत्था, वण्णओ, तेणं कालेणं २ सामी समोसढे, परिसा निग्गच्छह पडिगया परिसा, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोचे अंतेवासी अग्गिभूतीनाम अणगारे गोयमगोत्तेणं सत्तुस्सेहे जाव पजुवासमाणे एवं वदासी-चमरे णं भंते ! असुरिंदे असुरराया के महिड्डीए ? केमहजुत्तीए ? केमहाबले ? केमहायसे ? केमहासोक्खे ? केमहाणुभागे ? केवइयं च णं पभू | विउवित्तए ?, गोयमा ! चमरे णं असुरिंदे असुरराया महिड्डीए जाव महाणुभागे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं,चउसट्ठीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं जाव विहरह, एवं महिड्डीए जाव महाणुभागे, एवतियं चणं पभू विउवित्तए से जहानामए-जुवती जुवाणे हत्थेणं हत्थे गेण्हेजा, चक्कस्स वा नाभी अरगाउत्ता सिया, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेउव्वियसमुग्घाएणं समोहणइ २ संखेज्जाइं जोयणाई दंडं निसिरह, तंजहा-रयणाणं जाव रिहाणं अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परियाएति २ दोचंपि वेउब्वियसमुग्घाएणं समोहणति २, पभू णं गोयमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबूद्दीवं २ बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिणं उवत्थडं संथडं फुडं अवगाढाअवगाढं करेत्तए । अदुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे दीवसमुद्दे बहहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिपणे उवत्थडे संथडे फुडे
॥१५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org