________________
Jain Education
त्ता ?, गोयमा ! जहनेणं दस वाससहस्साहं उक्कोसेणं देणाई दो पत्रिओवमाई, नागकुमाराणं भंते! केवइकालस्स आणमंति वा पा० १, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं मुहुत्तपुहुत्तस्स आणमंति वा पा०, नागकुमाराणं आहारट्ठी ?, हंता आहारट्ठी, नागकुमाराणं भंते! केवइकालस्स आहारट्ठे समुप्पज्जइ ?, गोयमा ! नागकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा- आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयमविरहिए आहारट्ठे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्यत्तिए से जहन्त्रेणं चउत्थभत्तस्स उक्कोसेणं दिवसपुहुत्तस्स आहारट्ठे समुप्पज्जइ, सेसं जहा असुरकुमारराणं जाव नो अचलियं कम्मं निज्जरंति । एवं सुवन्नकुमारावि जाव थणियकुमाराणंति । पुढविक्काइयाणं भंते ! केवईयं कालं ठिई पन्नत्ता १, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई, पुढवि| काइया केवइकालस्स आणमंति वा पा० १, गो० वेमाय० आणमंति वा पा० ? पुढविक्काइयाणं आहारट्ठी ?, हंता आहारट्ठी पुढविकाइयाणं केवइकालस्स आहारट्ठे समुप्पज्जइ ?, गोयमा ! अणुसमयं अविरहिए आहारट्ठे समुप्पज्जइ, पुढविकाइया किमाहारेति !, गोयमा । दव्वओ जहा नेरइयाणं जाव निव्वाघाएणं छद्दिसिं | वाघायं पडुच्च सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं, वन्नओ कालनीलपीतलोहियहालिद्दसुकि| लाणि, गंधओ सुरभिगंध २ रसओ तित्त ५ फासओ कक्खड ८ सेसं तहेवं, णाणतं कइभागं आहारेंति ? कहभागं फासाइंति ?, गोयमा ! असंखिज्जइभागं आहारेन्ति अनंतभागं फासाइंति जाव तेसिं पोग्गला
For Personal & Private Use Only
Jainelibrary.org