________________
प्रज्ञप्तिः
व्याख्या- ठा आहारा य भाणयब्वा,
आहारो य भाणियब्वो, ठिती-जहा ठितिपदे तहा भाणियव्वा, सव्वजीवाणं आहारोऽवि जहा पन्न- | १ शतके
वणाए पढमे आहारुद्देसए तहा भाणियव्वो, एत्तो आढत्तो-नेरइयाणं भंते ! आहारट्ठी? जाव दक्खत्ताए १ उद्देशके अभयदेवी-||४|| भुजो भुजो परिणमंति, गोयमा ! । असुरकुमाराणं भंते ! केवइयं कालं ठिई पण्णता ?, जहन्नेणं दस वा-|| नैरयिकाया वृत्तिः ||ससहस्साई उक्कोसेणं सातिरेगं सागरोवमं, असुरकुमाराणं भंते ! केवइयं कालस्स आणमंति वा पाणमंति
णां कर्मववा १.गोयमा ! जहन्नणं सत्तण्हं थोवाणं उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, अस
न्धादि ॥२६॥
सू०१४ रकुमाराणं भंते ! आहारही?, हंता आहारट्ठी, असुरकुमाराणं भंते ! केवइकालस्स आहारहे समुप्पजह,गोयमा! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्टे समुप्पजइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उक्कोसेणं साइरेगस्स वाससहस्सस्स आहारट्टे समुप्पजइ, असुरकुमाराणं भंते ! किमाहारमाहारेंति ?, गोयमा! व्वओ अणंतपएसियाई दवाइं खित्तकालभावपन्नवणागमेणं सेसं जहा नेरइयाणं जाव तेणं तेसिं पोग्गला कीसत्ताए भुजो भुज्जो परिणमंति?, गोयमा! सोईदियत्ताए सुरूवत्ताए सुवन्नत्ताए ४ इहत्ताए इच्छियत्ताए भिजियत्ताए उड्डत्ताए णो अहत्ताए सुहत्ताए णो दुहत्ताए भुज्जो जो परिणमंति, असुरकुमारा णं पुवाहारिया पुग्गला परिणया असुरकुमाराभि- २६॥ लावेण जहा नेरइयाणं जाव नो अचलियं कम्मं निजरंति । नागकुमाराणं भंते ! केवइयं कालं ठिती पन्न
Jain Education
i
n al
For Personal & Private Use Only
INIO anelibrary.org