SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ SA १ शतके व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१ 4G ॥४९॥ ज०४ विराहियसंजमासं०५ असन्नीणं ६ तावसाणं ७ कंदप्पियाणं ८ चरगपरिव्वायगाणं ९ किविसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभिओगियाणं १३ सलिंगीणं दसणवावनगाणं १४ एएसि | उद्देशः २ देवलोगेसु उववजमाणाणं कस्स कहिं उववाए पण्णत्ते ?, गोयमा ! अस्संजयभवियव्वदेवाणं जहन्नेणं | अन्तक्रिया सू०२४ भवणवासीसु उक्कोसेणं उवरिमगेविजएसु १, अविराहियसंजमाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सव्वट्ठ असंयतभसिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे ३, अविराहियसंजमा० २] व्यायुपपाणं जह सोहम्मे कप्पे उक्कोसेणं अच्चुए कप्पे ४, विराहियसंजमासं० जहन्नेणं भवणवासीसु उक्कोसेणं तः सू२५ जोतिसिएसु ५, असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु ६, अवसेसा सव्वे जह० भवणवा० | उक्कोसगं वोच्छामि-तावसाणं जोतिसिएसु, कंदप्पियाणं सोहम्मे, चरगपरिव्वायगाणं बंभलोए कप्पे, किविसियाणं लंतगे कप्पे, तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अचुए कप्पे, आभिओगियाणं अच्चुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेवेजएसु १४ ॥ (सू ०२५) __'अह भंते'इत्यादि व्यक्तं, नवरम् 'अथे'ति परिप्रश्नार्थः 'असंजयभवियव्वदेवाणं'ति इह प्रज्ञापनाटीका लि-III ख्यते-असंयताः-चरणपरिणामशून्याः भव्याः-देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवं-असंयताश्च ते भव्यद्र-|| व्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः, तत्रैतेऽसंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्-"अणुबयमहत्वएहि य बाल १ अणुव्रतैर्महाव्रतैर्बालतपसाऽकामनिर्जरया च । देवायुर्निबध्नाति यश्च जीवः सम्यग्दृष्टिः ॥ १॥ ARCANCARNA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy