________________
| १ शतके
व्याख्या &से कालं ति यावन्तं कालं 'सेत्ति तत् तस्य वा जीवस्य 'भवधारणीयं भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकमिप्रज्ञप्तिः त्यर्थः, 'अव्वावन्नेत्ति अविनष्टम् , 'अहेणं ति उपचयान्तिमसमयादनन्तरमेतद् अम्बापैतृक शरीरं 'वोक्कसिन्जमाणेत्ति
| उद्देशः७
गर्भस्य देअभयदेवी- ४व्यवकृष्यमाणं हीयमानं ॥ गर्भाधिकारादेवापरं सूत्रम्
वनरकयोया वृत्तिः
जीवे णं भंते ! गभगए समाणे नेरइएसु उववजेजा ?, गोयमा! अत्थेगइए उववज्जेज्जा अत्थेगइए नोट रुत्पादः ॥८८॥ |उववजेज्जा, से केणद्वेणं ?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलडीए वेउव्वि-||2| जातस्या
यलद्धीए पराणीएणं आगयं सोचा निसम्म पएसे निच्छभड नि०२ वेउब्वियसमुग्घाएणं समोहणइ समो० देयतेतरे २ चाउरंगिणिं सेन्नं विउब्वइ चाउरंगिणीसेन्नं विउव्वेत्ता चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगाम
सू ६२ |संगामेइ, सेणं जीवे अस्थकामए रज्जकामए भोगकामए कामकामए अत्थकंखिए रजकंखिए भोगकखिए कामकंखिए अत्थपिवासिए रजपिवासिए भोगपिवासिए कामपिवासिए तच्चित्ते तम्मणे तल्लेसे तज्झवसिए तत्तिव्वज्झवसाणे तदवोवउत्ते तदप्पियकरणे तब्भावणाभाविए एयंसिणं अंतरंसि कालं करेज नरइएसु उववजह, से तेण?ण गोयमा ! जाव अत्थेगडए उववजेजा अत्थेगहए नो उववज्जेजा। जीव णे भत! गम्भ
॥८८ गए समाणे देवलोगेसु उववजेज्जा ?, गोयमा! अत्थेगहए उघवज्जेज्जा अत्थेगइए नो उववज्जज्जा, से कणट्रेणं ?, गोयमा! से णं सन्नी पंचिंदिए सब्वाहिं पज्जत्तीहिं पजत्तए तहारुवस्स समणस्स वा माहणस्स वा |अंतिए एगमवि आयरियं धम्मियं सवयणं सोचा निसम्म तओ भवह संवेगजायसहे तिव्वधम्माणुरागरत्ते,
Join Education
For Personal & Private Use Only
Hainelibrary.org