SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः ॥२९४॥ सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् 'आहारयति' शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प आ- ७ शतके त्मानं प्रवेशयति पानसंस्पृशन् एवं साधुर्वदनकन्दरपार्थानसंस्पृशन्नाहारेण तदसञ्चारणतो जठरविले आहारं प्रवेशय- | उद्देशः १ तीति, एसणं ति 'एषः अनन्तरोक्तविशेषण आहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्रज्ञप्त इति ॥ सुप्रत्याख्या ॥सप्तमशते प्रथमोद्देशकः ॥७-१॥ नं जीवादि * ज्ञानेसू२७१ प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाहसे नूणं भंते ! सबपाणेहिं सवभूएहिं सव्वजीवहिं सव्वसत्तेहिं पचक्खायमिति वदमाणस्स सुपच्चक्खायं भवति दुपञ्चक्खायं भवति ?, गोयमा ! सवपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमा णस्स सिय सुपच्चक्खायं भवति सिय दुपच्चक्खायं भवति, से केणढणं भंते ! एवं वुच्चइ सव्वपाणेहिं जाव सिय दुपचक्खायं भवति ?, गोयमा ! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स णो एवं अभिसमन्नागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो सुपच्चक्खायं भवति दुपच्चक्खायं भवति, एवं खलु से दुपञ्चक्खाई सव्वपाणेहिं जाव सवसत्तोहिं पच्चक्खायंमिति वदमाणो नो सच्चं भासं भासइ मोसं भासं भासइ, एवं खलु से मुसावाई सव्वपाणेहिं जाव सब्वसत्तेहिं तिविहं तिविहेणं असंजयविरयपडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले यावि भवति, जस्स णं सव्वपाणेहिं जाच सव्वसत्तहिं पञ्च RECOGNICROSORSCONDAR ॥२९४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy