SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ पाउन्भवामो पासामो ताव सकस्स देविंदस्स देवरन्नो दिव्वं देविडिं जाव अभिसमन्नागयं पासतु ताव अम्ह | विसक्के देविंदे देवराया दिव्वं देविद्धिं जाव अभिसमण्णागयं, तं जाणामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं | देविडिं जाव अभिसमन्नागयं जाणउ ताव अम्हवि सके देविंदे देवराया दिव्वं देविद्धिं जाव अभिसमण्णागयं, एवं खलु गोयमा ! असुरकुमारा देवा उहं उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते ! ति ॥ ( सूत्रं १४९ ) चमरो समत्तो ॥ ३-२ ॥ 'किं पत्तियण' मित्यादि, तत्र 'किंपत्तियं'ति कः प्रत्ययः - कारणं यत्र तत् किंप्रत्ययम् 'अहुणोववण्णाणं'ति उत्पन्नमात्राणां 'चरिमभवत्थाण व'त्ति भवचरमभागस्थानां ? च्यवनावसर इत्यर्थः ॥ इति तृतीयशते द्वितीयश्चमराख्यः ॥ ३-२ ॥ द्वितीयोदेश के चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोदेशकः, सच तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं | जाव अंतेवासी मंडियपुत्ते णामं अणगारे पगतिभद्दए जाव पज्जुवासमाणे एवं वदासी - कति णं भंते ! किरियाओ पण्णत्ताओ ?, मंडियपुत्ता ! पंच किरियाओ पण्णत्ताओ, तंजा - काइया अहिगरणिया पाउसिया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy