________________
व्याख्या
पारियावणिया पाणाइवायकिरिया। काइया णं भंते ! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! विहा प्रज्ञप्तिः |पण्णत्ता, तंजहा-अणुवरयकायकिरिया य दुप्पउत्तकायकिरिया य। अहिगरणिया णं भंते! किरिया कतिविहा र उद्देशः३ अभयदेवी- पण्णत्ता , मंडियपुत्ता ! दुविहा पण्णत्ता, तंजहा-संजोयणाहिगरणकिरिया य निव्वत्तणाहिगरणकिरिया| मण्डितपुत्र या वृत्तिःश
माय । पाओसिया णं भंते ! किरिया कतिविहा पण्णत्ता ?, मंडियपुत्ता ! दुविहा पण्णत्ता, तंजहा-जीवपाओ-||प्रश्नाःक्रिया सिया य अजीवपादोसिया य । पारियावणिया णं भंते ! किरिया कइविहा पण्णत्ता ?, मंडियपुत्ता ! दुविहा|
|सुसू १५० ॥१८॥
पण्णत्ता, तंजहा-सहत्थपारियावणिया य परहत्थपारियावणिया य । पाणाइवायकिरिया णं भंते ! पुच्छा, पाणाइवायकिरिया कइविहा पण्णत्ता १, मंडियपुत्ता! दुविहा पण्णत्ता, तंजहा-सहत्थपा० परहत्थपा० किरिया य ॥ (सूत्रं १५०)॥ | तेणं कालेण'मित्यादि तत्र 'पंच किरियाओ'त्ति करणं क्रिया कर्मबन्धनिबन्धना चेष्टेत्यर्थः 'काइय'त्ति चीयत इति | | कायः-शरीरं तत्र भवा तेन वा निवृत्ता कायिकी, 'अहिगरणिय'त्ति अधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं-अनु-18 छानविशेषः बाह्यं वा वस्तु चक्रखगादि तत्र भवा तेन वा निवृत्तेत्याधिकरणिकी २, 'पाउसिय'त्ति प्रदेषो-मत्सरस्तत्र भवा तेन वा निवृत्ता स एव वा प्राद्वेषिकी ३, 'पारितावणिय'त्ति परितापनं परितापः-पीडाकरणं तत्र भवा तेन वा ॥१८॥ निवृत्ता तदेव वा पारितापनिकी ४, पाणातिवायकिरिय'त्तिप्राणातिपातः-प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया ५ । 'अणुवरयकायकिरिया य'त्ति अनुपरतः-अविरतस्तस्य कायक्रियाऽनुपरतकायक्रिया,
Jain Education
For Personal & Private Use Only
www.janelibrary.org