SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः१ ३ शतके उद्देशः२ प्रमोदात् चमरनृत्यं सू०१४८ असुराणमू वंगतिहतुः | सू १४९ ॥१८॥ भूए तामेव दिसं पडिगए, एवं खलु गोयमा ! चमरेणं असुरिंदेण असुररन्ना सा दिव्वा देविट्ठी लद्धा पत्ता जाव अभिसमन्नागया, ठिती सागरोवम, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ (सूत्रं १४८) । 'ओहयमणसंकप्पे'त्ति उपहतो-ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, "चिंतासोगसागरमणुपविढे'त्ति चिन्ता-पूर्वकृतानुस्मरणं शोको-दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करतलपल्हत्थमुहे'त्ति करतले पर्यस्तं-अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुपभावेणं ति यस्य प्रभावेण इहागतोऽस्मि-भवामीति योगः, किंभूतः सन्नित्याह-'अकिडेत्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा-अबाधितो निर्वेदनमित्यर्थः, एतदेव कथमित्याह-'अव्वहिए'त्ति अव्यथितः, अताडितत्वेऽपि ज्वलनकल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह"अपरिताविए'त्ति,'इहमागए'त्यादि विवक्षया पूर्ववव्याख्येयं, इहेव अजे'त्यादि, इहैव स्थाने 'अद्य' अस्मिन्नहनि उपसंपद्य' प्रशान्तो भूत्वा विहरामीति॥पूर्वमसुराणांभवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तराभिधानायाह किं पत्तिए णं भंते ! असुरकुमारा देवा उहूं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! तेसिणं देवाणं अहुणोववन्नगाण वा चरिमभवत्थाण वा इमेयारूवे अज्झथिए जाव समुप्पजइ-अहोणं अम्हहिं दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिव्वादेविड्डी जाव अभिसमन्नागया तारि|सिया णं सक्केणं देविंदेणं देवरना दिव्वा दिविट्ठीजाव अभिसमन्नागया जारिसिया णं सक्केण देविदेणं देवरन्ना जाव अभिसमन्नागया तारिसियाणं अम्हेहिवि जाव अभिसमन्नागयातं गच्छामोणं सक्कस्स देविंदस्स देवरन्नो अंतियं तं-अधोमुखः सन्नित्याह-'अकिडे तितत्वेऽपि ज्वलनकल्पकुलिशाद, इहैव स्थाने अर ॥१८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy