________________
वत्तव्वं सिया ?, हंता गोयमा ! तं चेव उच्चारेयव्वं । एस णं भंते ! पोग्गले अणागयमणंतं सासयं समय भविस्सतीति वत्तव्वं सिया ?, हन्ता गोयमा ! तं चेव उच्चारेयव्वं । एवं खंधेणवि तिन्नि आलावगा, एवं जीवेणवि तिन्नि आलावगा भाणियब्वा ॥ (सू०४१)॥छउमत्थे णं भंते! मणूसे अतीतमणतं सासयं समयं|
भुवीति केवलेणं संजमेणं केवलेणं संवरे केवलेणं बंभचेरवासेणं केवलाहिं पवयणमाईहिं सिझिसु बुझि& सु जाव सचदुक्खाणमंतं करिंसु ? गोयमा! नो इणढे समहे । से केणटेणं भंते ! एवं वुच्चइ तं चेव जावटू अंतं करेंसु ? गोयमा! जे के अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंस वा करेंति वा करि-1* संति वा सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भवित्ता तओ पच्छा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से तेणटेणं गोयमा ! जाव सव्वदुक्खाणमंतं करेंसु०, पडप्पन्नेऽवि एवं चेव नवरं सिझंति भाणियवं, अणागएवि एवं चेव, नवरं सिज्झिस्संति
भाणियव्वं, जहा छउमत्थो तहा आहोहिओवि तहा परमाहोहिओऽवि तिन्नि तिन्नि आलावगा भाणिलायव्वा । केवली गं भंते ! मणूसे तीतमणतं सासयं समयं जाव अंतं करेंसु ? हंता सिन्झिसु जाव अंतं करेसु, एते तिन्नि आलावगा भाणियव्वा छउमत्थस्स जहा नवरं सिन्झिसु सिझंति सिज्झिस्संति । से गूणं भंते ! तीतमणंतं सासयं समयं पडुप्पन्नं वा सासयं समयं अणागयमणंतं वा सासयं समयं जे केइ अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सब्वे ते उप्पन्ननाणदंसणधराट
MARSRUSSISESEORANG
Jain Educa
For Personal & Private Use Only
Lanelibrary.org