________________
१ शतके उद्देशः४ पुद्गलपरिणामःसू४१ सिद्धिप्रकारः सू४२
व्याख्या- अरहा जिणे केवली भवित्ता तओ पच्छा सिझंति जाव अंतं करेस्संतिवा? हंतागोयमातीतमणतं सासयं प्रज्ञप्तिः
समयं जाव अंतं करेस्संति वा । से नूणं भंते ! उप्पन्ननाणदंसणधरे अरहा जिणे केवलि अलमत्थुत्ति वत्त-| अभयदेवी- *व्वं सिया? हंता गोयमा ! उप्पन्ननाणदंसणधरे अरहा जिणे केवली अलमत्थुत्ति वत्तव्वं सिया ।सेवं भंते! या वृत्तिः१]
| सेवं भंते ! त्ति ॥ (सू०४२)॥चउत्थो उद्देसो समत्तो॥१-४॥ त पोग्गले'त्ति परमाणुरुत्तरत्र स्कन्धग्रहणात् 'तीतंति अतीतम् ,इह च सर्वेऽध्वभावकाला(अकर्मकधातुसंयोगे देशः कालो
भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्-वार्तिकम् ) इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः, 'अणंतं' 8|| ति अपरिमाणम्, अनादित्वात् , 'सासर्य'ति सदा विद्यमानं, न हि लोकोऽतीतकालेन कदाचिच्छून्य इति, 'समय'ति | कालं 'भुधित्ति अभूदिति, एतद्वक्तव्यं स्यात् ? सद्भूतार्थत्वात, 'पड़प्पन्नंति प्रत्युत्पन्नं वर्तमानमित्यर्थः, वर्तमानस्यापि
शाश्वतत्वं सदाभावाद्, एवमनागतस्यापीति । अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति |जीवसूत्रं, जीवाधिकाराच्च प्रायो यथोत्तरप्रधानजीववस्तृवक्तव्यतामहेशकान्तं यावदाह-'छ उमत्थे णमित्यादि, इह छद्म-| स्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम् , उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति, केवलेणं ति असहायन शद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह-"केवलमेगं सुद्धं सगलमसाहारणं अगंतं च" "संजमेण ति पृथिव्यादिरक्षणरूपेण 'संवरेणं'ति इन्द्रियकषायनिरोधेन 'सिन्झिसु' इत्यादौ च बहवचनं प्राकृतत्वादिति । एतच्च गौतमेनाने
१ केवलमेकं शुद्धं सकलमसाधारणमनन्तं च ॥
FACADASAMROCIENCES
॥६६॥
Jain Educatio
n
For Personal & Private Use Only
Mmjainelibrary.org