SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अधोलोकग्रामेषु 'तिरियं ति तिर्यग्लोके 'दीहकालं चिट्ठईत्ति तडागादिपूरणात् , 'विद्धंसमागच्छइत्ति स्वल्पत्वात्त. हास्येति ॥ प्रथमशते षष्ठः ॥१।६।। अथ सप्तम आरभ्यते, तस्य चैवं सम्बन्धः-विध्वंसमागच्छतीत्युक्तं प्राक् इह तु तद्विपर्यय उत्पादोऽभिधीयते, अथवा | लोकस्थितिः प्रागुक्ता इहापि सैव, तथा 'नेरइए'त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम्| नेरइए णं भंते ! नेरइएसु उववजमाणे किं देसेणं देसं उववज्जइ देसेणं सव्वं उववजह सव्वेणं देसं उवव जइ सव्वेणं सव्वं उववजइ ?, गोयमा ! नो देसेणं देसं उववजह नो देसेणं सव्वं उववजह नो सब्वेणं देसं | उववज्जइ सव्वेणं सव्वं उववजइ, जहा नेरइए एवं जाव वेमाणिए १॥ (सू०५७)॥ __ 'नरइएणं भंते! नेरइएसु उववजमाणे'त्ति, ननूत्पद्यमान एव कथं नारक इति व्यपदिश्यते?, अनुत्पन्नत्वात् , तिर्यॐगादिवद् इति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात् , अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्को दयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववजईत्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं तद्देशेनदेशं, छान्दसत्वाच्चाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्र जीवः किं 'देशेन' स्वकीयावयवेन 'देशेन' नारकावयविनोउंशतयोत्पद्यते अथवा 'देशेन देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि । तथा 'देसेणं सव्वं'ति dain Educati o nal For Personal & Private Use Only www.H DHEry.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy