SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १शत व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः यपान श्रवा वाऽतस्ताम, एवं 'सयछिडु' नवरं छिद्रं-महत्तरं रन्ध्रम्, 'ओगाहेजत्ति 'अवगाहयेत्' प्रवेशयेद् आसवदारेहिं ति | आश्रवच्छिद्रैः 'आपूरमाणी'त्ति आपूर्यमाणा जलेनेति शेषः, इह द्विवचनमाभीक्ष्ण्ये, 'पुण्णे'त्यादि प्राग्वन्नवरं 'वोसट्ट- उद्देशः माणा' इत्यादौ वृद्धैरयं विशेष उक्तः-'वोसट्टमाणा' भृता सती या तत्रैव निमज्जति सोच्यते 'समभरघडत्ताए'त्ति सूक्ष्मा इदक्षिप्तसमभरघटवद् इदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः, यथा नौश्च ह्रदोदकं चान्योऽन्यावगाहेन वर्तते एवं जीवाश्च पुद्गलाश्चेति भावना ॥ लोकस्थितावेवेदमाह अत्थि णं भंते ! सया समियं सहमे सिणेहकाये पवडइ ?, हंता अस्थि । से भंते ! किं उड्डे पवडइ अहे | पवडइ तिरिए पवडइ?, गोयमा! उड्डेवि पवडइ अहे पवडइ तिरिएवि पवडइ, जहा से बादरे आउयाए अन्नमनसमाउत्ते चिरंपि दीहकालं चिट्ठइ तहाणं सेवि?, नो इणढे समढे, से णं खिप्पामेव विद्धंसमागच्छइ।सेवं भंते! सेवं भंतेत्ति !॥ छट्ठो उद्देसो समत्तो॥१६॥ (सू०५६)॥ P 'सदा सर्वदा 'समियं'ति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा' इति सर्वर्तुषु 'समित'मिति । रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहत्वमल्पत्वं चावसेयमिति, यदाह-"पढमचरिमाउ सिसिरे गिम्हे अद्धं तु तासिं वज्जेत्ता । पायं ठवे सिणेहाइरक्खणट्ठा पवेसे वा ॥१॥" लेपितपात्रं बहिर्न स्थापयेत् स्नेहादिरक्षणार्थायेति, 'सूक्ष्मः स्नेहकाय' इति अप्कायविशेष इत्यर्थः 'उद्दे'त्ति ऊर्ध्वलोके वर्तलवैताब्यादिषु 'अहे'त्ति १ प्रथमचरमपौरुष्यौ शिशिरतौं ग्रीष्मे तु तयोरट्टै वर्जयित्वा स्नेहादिरक्षणार्थ लिप्तपात्राणि स्थापयेत् प्रविशेद्वा ॥१॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy