SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अभयदेवी व्याख्या-ला आउत्त १० पढमा उ॥१॥ एवं द्वितीयादयोऽप्यभ्यूह्याः, इह च पुस्तकान्तरेऽयमों दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रज्ञप्तिः प्रतिसूत्रं यौ तृतीयचतुर्थों तावौदीच्येषु चतुर्थतृतीयाविति, एसा वत्तवया सबेसुविकप्पेसु एए चेव भाणियबत्ति, एषा' सौधर्मे | शानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां| या वृत्तिः लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैत एव सोमादयःप्रतिदेवलोक वाच्या न तु भवनपतीन्द्राणामिवा॥२०॥ | परापरे, 'जे य इंदा ते य भाणियबा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति ॥ तृतीय शतेऽष्टमोद्देशकः ॥३-८॥ ३ शतके | उद्देशः८ असुरादीनां लोकपाला: सू १६९. | उद्देश ९ इन्द्रिय सू १७० RSASS देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूपयन्नवमोद्देशकमाह रायगिहे जाव एवं वदासी-कतिविहे णं भंते ! ते इंदियविसए पण्णत्ते?, गोयमा ! पंचविहे इंदियविसए नपण्णत्ते, तं०-सोतिंदियविसए जीवाभिगमे जोतिसियउद्देसो नेयम्बो अपरिसेसो ॥ (सूत्रं १७० ) ॥ तृतीयशते नवमोद्देशः॥३-९॥ 'रायगिहे' इत्यादि, 'जीवाभिगमे' जोइसियउद्देसओ णेयबो'त्ति, स चायम्-'सोइदियविसए जाव फासिंदियविसए।। सोइंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पण्णत्ते?, गोयमा! दुविहे पण्णत्ते, तंजहा-सुन्भिसद्दपरिणामे य दुन्भिसद्दपरिणामे य' शुभाशुभशब्दपरिणाम इत्यर्थः। 'चक्खिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुरुवपरि भिगमे जोइसियउद्देसजती, गोयमा! दुविह, गोयमा ! दुविहे पर ॥२०१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy