________________
अभयदेवी
व्याख्या-ला आउत्त १० पढमा उ॥१॥ एवं द्वितीयादयोऽप्यभ्यूह्याः, इह च पुस्तकान्तरेऽयमों दृश्यते-दाक्षिणात्येषु लोकपालेषु प्रज्ञप्तिः
प्रतिसूत्रं यौ तृतीयचतुर्थों तावौदीच्येषु चतुर्थतृतीयाविति, एसा वत्तवया सबेसुविकप्पेसु एए चेव भाणियबत्ति, एषा' सौधर्मे
| शानोक्ता वक्तव्यता सर्वेष्वपि कल्पेषु इन्द्रनिवासभूतेषु भणितव्या-सनत्कुमारादीन्द्रयुग्मेषु पूर्वेन्द्रापेक्षयोत्तरेन्द्रसम्बन्धिनां| या वृत्तिः
लोकपालानां तृतीयचतुर्थयोर्व्यत्ययो वाच्य इत्यर्थः, तथैत एव सोमादयःप्रतिदेवलोक वाच्या न तु भवनपतीन्द्राणामिवा॥२०॥ | परापरे, 'जे य इंदा ते य भाणियबा' शक्रादयो दशेन्द्रा वाच्याः, अन्तिमे देवलोकचतुष्टये इन्द्रद्वयभावादिति ॥ तृतीय
शतेऽष्टमोद्देशकः ॥३-८॥
३ शतके | उद्देशः८ असुरादीनां लोकपाला:
सू १६९. | उद्देश ९
इन्द्रिय सू १७०
RSASS
देवानां चावधिज्ञानसद्भावेऽपीन्द्रियोपयोगोऽप्यस्तीत्यत इन्द्रियविषयं निरूपयन्नवमोद्देशकमाह
रायगिहे जाव एवं वदासी-कतिविहे णं भंते ! ते इंदियविसए पण्णत्ते?, गोयमा ! पंचविहे इंदियविसए नपण्णत्ते, तं०-सोतिंदियविसए जीवाभिगमे जोतिसियउद्देसो नेयम्बो अपरिसेसो ॥ (सूत्रं १७० ) ॥ तृतीयशते नवमोद्देशः॥३-९॥
'रायगिहे' इत्यादि, 'जीवाभिगमे' जोइसियउद्देसओ णेयबो'त्ति, स चायम्-'सोइदियविसए जाव फासिंदियविसए।। सोइंदियविसए णं भंते ! पोग्गलपरिणामे कतिविहे पण्णत्ते?, गोयमा! दुविहे पण्णत्ते, तंजहा-सुन्भिसद्दपरिणामे य दुन्भिसद्दपरिणामे य' शुभाशुभशब्दपरिणाम इत्यर्थः। 'चक्खिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुरुवपरि
भिगमे जोइसियउद्देसजती, गोयमा! दुविह, गोयमा ! दुविहे पर
॥२०१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org