SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ MARRES51552 |णामे य दुरूवपरिणामे य, घाणिदियविसए पुच्छा, गोयमा ! दुविहे पन्नत्ते, तंजहा-सुब्भिगंधपरिणाम य दुब्भिगंधपरिणामेय, एवं जिभिदियविसए सुरसपरिणामे य दुरसपरिणामे य, फासिंदियविसए सुहफासपरिणाम य दुहफासपरिणामे य' इत्यादि, वाचनान्तरे च 'इदियविसए उच्चावयसुभिणोत्ति दृश्यते तत्रेन्द्रियविषयं सूत्रं दर्शितमेव, उच्चावयसूत्रं वेवम्-'से णूणं भंते ! उच्चावएहिं सद्दपरिणामेहिं परिणममाणा पोग्गला परिणमंतीति वत्तवं सिया ?, हंता, गोयमा !' | इत्यादि, 'सुभिणो'त्ति, इदं सूत्रं पुनरेवम्-से णूणं भंते ! सुब्भिसद्दपोग्गला दुन्भिसद्दत्ताए परिणमंति? हंता गोयमा!' इत्यादीति ॥ तृतीयशते नवमः ॥३-९॥ रायगिहे जाव एवं वयासी-चमरस्स णं भंते ! असुरिंदस्स असुररन्नो कति परिसाओ पण्णत्ताओ?, गोयमा! तओ परिसाओ पण्णत्ताओ, तंजहा-समिता चंडा जाया, एवं जहाणुपुवीए जावच्चुओ कप्पो, सेवं भंते २॥ (सूत्रं १७१) ॥ तश्यसए दसमोइसो ततियं सयं समत्तं ॥३-१०॥ | प्रागिन्द्रियाण्युक्तानि, तद्वन्तश्च देवा इति देववक्तव्यताप्रतिबद्धो दशम उद्देशकः, स च सुगम एव, नवरं 'समिय'त्ति ||दू समिका उत्तमत्वेन स्थिरप्रकृतितया समवती, स्वप्रभोर्वा कोपौत्सुक्यादिभावान् शमयत्युपादेयवचनतयेति शमिका शमिता * वा-अनुद्धता, 'चंड'त्ति तथाविधमहत्त्वाभावेनेषत्कोपादिभावाच्चण्डा, 'जाय'त्ति प्रकृतिमहत्त्ववर्जितत्वेनास्थानकोपा-10 दीनां जातत्वाजाता, एषा च क्रमेणाभ्यन्तरा मध्यमा बाह्या चेति, तत्राभ्यन्तरा समुत्पन्नप्रयोजनेन प्रभुणा गौरवार्हत्वामादाकारितैव पार्थे समागच्छति तां चासौ अर्थपदं पृच्छति, मध्यमा तूभयथाऽप्यागच्छति अल्पतरगौरवविषयत्वात् , अभ्य OSAOPASLAPIAIS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy