SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०५॥ 556154555555 व्यम्-'तागंधत्ताए तारसत्ताए ताफासत्ताएभुजोर परिणमति ?,हता गोयमा ! कण्हलेसा नीललेसं पप्प तारूवत्ताए ५ भुज्जो | ४ शतके २ परिणमति' अयमस्य भावार्थः-यदा कृष्णलेश्यापरिणतो जीवो नीललेश्यायोग्यानि द्रव्याणि गृहीत्वा कालं करोति तदा उद्देशः१० नीललेश्यापरिणत उत्पद्यते 'जल्लेसाई दबाई परियाइत्ता कालं करेइ तल्लेसे उववज्जईत्ति वचनात् , अतः कारणमेव कार्य लेश्यानाम भवति, 'कण्हलेसा नीललेसं पप्पे'त्यादि तु कृष्णनीललेश्ययोर्भेदपरमुपचारादुक्तमिति, 'सेकेणटेणं भंते! एवं वुच्चइ किण्ह न्योऽन्यंप| लेसा नीललेसं पप्प तारूवत्ताए ५ भुजो २ परिणमइ ?, गोयमा ! से जहाणामए-खीरे दूसिं पप्प [ तक्रमित्यर्थः] सुद्धे रिणामः सू१७५ | वा वत्थे रागं पप्प तारूवत्ताए भुजो २ परिणमइ, से एएणटेणं गोयमा! एवं वुच्चइ-कण्हलेसा' इत्यादि, एतेनैवाभिलापेन । | नीललेश्या कापोती कापोती तैजसी तैजसी पद्मां पद्मा शुक्लां प्राप्य तद्रूपत्वादिना परिणमतीति वाच्यं, अथ कियहूरमयमुद्देशको वाच्यः? इत्याह-जावेत्यादि परिणामे'त्यादिद्वारगाथोक्तद्वारपरिसमाप्तिं यावदित्यर्थः, तत्र परिणामो दर्शित एव, तथा 'वन्न'त्ति कृष्णादिलेश्यानां वर्णो वाच्यः, स चैवम्-'कण्हलेसाणं भंते ! केरिसिया वन्नेणं पण्णत्ते?' त्यादि, उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत् नीललेश्या नीला भृङ्गादिवत् कापोती कापोतवर्णा खदिरसारादिवत् तैजसी लोहिता शशकरक्तादिवत् पद्मा पीता चम्पकादिवत् शुक्ला २ शङ्खादिवदिति, तथा 'रस'त्ति रसस्तासां वाच्यः, तत्र कृष्णा तिक्तरसा || निम्बादिवत् नीला.कटुकरसा नागरवत् कापोती कषायरसा अपक्कबदरवत् तेजोलेश्या अम्लमधुरा पक्कामादि फलवत् || ॥२०५॥ |पद्मलेश्या कटुककषायमधुररसा चन्द्रप्रभासुरादिवत् शुक्ललेश्या मधुररसा गुडादिवत् , 'गंध'त्ति लेश्यानां गन्धो वाच्या, तत्राद्यास्तिस्रो दुरभिगन्धाः अन्त्यास्तु तदितराः 'सुद्ध'त्ति अन्त्याः शुद्धा आद्यास्त्वितराः 'अप्पसत्यत्ति आद्या अप्रशस्ता रा454545444 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy