________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
| ५ शतके | उद्देशः ४ मनसा देवयो प्रश्नो त्तरी सू१८९
॥२२०॥
म. भगवं गोयम एवं वदासी-से णूणं तव गोयमा ! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव | जेणेव मम अंतिए तेणेव हव्वमागए से णूणं गोयमा ! अत्थे समत्थे ?, हंता अत्थि, तं गच्छाहि णं गोयमा ! एए चेव देवा इमाई एयारूवाइं वागरणाई वागरेहिंति, तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अन्भणुन्नाए समाणे समणं भगवं महावीरं वंदइ णमंसति २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए, तए णं ते देवा भगवं गोयमं पज्जुवासमाणं पासंति २ हट्ठा जाव हयहियया खिप्पामेव अन्भुटुंति २खिप्पामेव |पच्चुवागच्छंति २ जेणेव भगवं गोयमे तेणेव उवागच्छंति २त्ता जाव णमंसित्ता एवं वयासी-एवं खलु |भंते ! अम्हे महासुक्कातो कप्पातो महासग्गातो महाविमाणाओ दो देवा महिड्डिया जाव पाउन्भूता तए णं |अम्हे समणं भगवं महावीर वंदामो णमंसामो २ मणसा चेव इमाई एयारूवाई वागरणाई पुच्छामो-कति णं भंते ! देवाणुप्पियाणं अंतेवासीसयाई सिज्झिहिंति जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे अम्हेहिं मणसा पुढे अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवाणु मम सत्त |अंतेवासीसयाइं जाव अंतं करोहिंति, तए णं अम्हे समणेणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा
चेव इमं एयारूवं वागरणं वागरिया समाणा समणं भगवं महावीरं वंदामो नमसामो २ जाव पजुवासामोत्तिकट्ठ भगवं गोतमं वंदति नमसंति २ जामेव दिसिं पाउ० तामेव दिसिं प० (सूत्रं १८९) 'तेण'मित्यादि, 'महाशुक्रात् सप्तमदेवलोकात् 'झाणंतरियाए'त्ति अन्तरस्य-विच्छेदस्य करणमन्तरिका ध्यान
॥२२०॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org