________________
व्वित्तए ?, जहा जीवाभिगमे आलावगो तहा नेयव्वो जाव दुरहियासे ॥ ( सूत्रं २०९ ) ॥ आहाकम्मं अण| वज्जेत्ति मणं पहारेता भवति, से णं तस्स ठाणस्स अणालोइयपडिते कालं करेइ नत्थि तस्स आराहणा, | से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थि तस्स आराहणा, एएणं गमेणं नेयव्वं - कीयगड ठवियं रइयं कंतारभत्तं दुब्भिक्खभत्तं वद्दलियाभत्तं गिलाणभत्तं सेजायरपिंडं रायपिंडं । आहाकम्मं अण| वज्जेत्ति बहुजणमज्झे भासित्ता सयमेव परिभुंजित्ता भवति से णं तस्स ठाणस्स जाव अत्थि तस्स आराहणा, एयंपि तह चेव जाव रायपिंडं । आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्स अणुप्पदावेत्ता भवति, से णं तस्स एवं तह चैव जाव रायपिंडं । आहाकम्मं णं अणवजेत्ति बहुजणमज्झे पन्नवतित्ता भवति से णं तस्स | जाव अस्थि आराहणा जाव रायपिंडं ॥ ( २१० ) ॥
'अण्णउत्थिए'त्यादि, 'बहुसमाइणे'त्ति अत्यन्तमाकीर्ण, मिथ्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादव सेय| मिति । 'नेरइएहिं' इत्युक्तमतो नारकवक्तव्यतासूत्रम् — ' एगत्तं ' ति एकत्वं प्रहरणानां 'पुहुत्त'ति 'पृथक्त्वं' बहुत्वं प्रह| रणानामेव 'जहा जीवाभिगमे' इत्यादि, आलापकश्चैवम्- 'गोयमा ! एगत्तंपि पहू विउबित्तए पुहुत्तंपि पहू विउवित्तए, | एगत्तं विउद्यमाणे एगं महं मोग्गररूवं वा मुसुंढिरूवं वा' इत्यादि, 'पुहुत्तं विउद्यमाणे मोग्गररूवाणि वा' इत्यादि, ताइं संखेजाई नो असंखेज्जाई एवं संबद्धाई २ सरीराई विउवंति विउबित्ता अन्नमन्नस्स कार्य अभिहणमाणा २ वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निठुरं चंडं तिचं दुक्खं दुग्गं दुरहियासं'ति, तत्र 'उज्ज्वलां' विपक्षलेशेनाप्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org