SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ च्छेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् 'एसुहुमं च णं'ति इतिसूक्ष्ममिति एवं लध्विति ॥ अनन्तरं महावीरस्य | सम्बन्धि गर्भान्तरसङ्क्रमणलक्षणमाश्चर्यमुक्तम्, अथ तच्छिष्यसम्बन्धि तदेव दर्शयितुमाह ते काणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अइमुत्ते णामं कुमारसमणे पगतिभद्दए | जाव विणीए, तए णं से अइमत्ते कुमारसमणे अण्णया कयाइ महावुट्टिकायंसि निवयमाणंसि कक्खपडिग्ग | हरयहरणमायाए बहिया संपट्टिए विहाराए, तए णं से अइमुत्ते कुमारसमणे वाहयं वहमाणं पासह २ महि | याए पालिं बंधइ णाविया मे २ नाविओविव णावमयं पडिग्गहगं उद्गंसि कट्टु पव्वाहमाणे २ अभिरमह, तं |च थेरा अद्दक्खु, जेणेव समणे भगवं० तेणेव उवागच्छति २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं | करेहिति ?, अज्जो समणे भगवं महावीरे ते थेरे एवं वयासी एवं खलु अज्जो ! मम अंतेवासी अहमुत्ते णामं | कुमारसमणे पगतिभद्दए जाव विणीए से णं अइमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति, तं मा णं अजो ! तुम्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह, तुन्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणं पाणेणं विणयेणं वेयावडियं करेह, अइमत्ते णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव, तए णं ते थेरा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy