________________
५ शतके
उद्देशः४ अतिमुक्तकमुनिः सू १८८
-
व्याख्या- भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति अइमुत्तं कुमारसप्रज्ञप्तिः
मणं अगिलाए संगिण्हंतित्ति जाव वेयावडियं करेंति ॥ (सूत्रं १८८) अभयदेवी
| तेण मित्यादि, 'कुमारसमणे'त्ति षड्वर्षजातस्य तस्य प्रवजितत्वात् , आह च-"छवरिसो पवइओ निग्गंथं रोइऊण या वृत्तिः१ पावयणं"ति, एतदेव चाश्चर्यमिह, अन्यथा वर्षाष्टकादारान्न प्रव्रज्या स्यादिति, 'कक्खपडिग्गहरयहरणमायाए'त्ति कक्षायां
या प्रतिग्रहक रजोहरणं चादायेत्यर्थः 'णाविया में'त्ति 'नौका' द्रोणिका 'मे' ममेयमिति विकल्पयन्निति गम्यते 'नाविओ ॥२१९॥
विव नावंति नाविक इव-नौवाहक इव 'नावं' द्रोणीम् 'अयंति असावतिमुक्तकमुनिः प्रतिग्रहकं प्रवाहयन्नभिरमते, एवं च तस्य रमणक्रिया बालावस्थाबलादिति, 'अदक्खु'त्ति 'अद्राक्षुः' दृष्टवन्तः, ते च तदीयामत्यन्तानुचितां चेष्टां दृष्टा | तमुपहसन्त इव भगवन्तं पप्रच्छुः, एतदेवाह-एवं खलु इत्यादि, 'हीलेह'त्ति जात्याधुघट्टनतः 'निंदह'त्ति मनसा "खिंसह'त्ति जनसमक्षं 'गरहह'त्ति तत्समक्षम् 'अवमण्णहत्ति तदुचितप्रतिपत्त्यकरणेन 'परिभवह'त्ति क्वचित्पाठस्तत्र परिभवः-समस्तपूर्वोक्तपदाकरणेन 'अगिलाए'त्ति 'अग्लान्या' अखेदेन 'संगिण्हह'त्ति 'सङ्ग्रहीत' स्वीकुरुत 'उवगि-3 |ण्हह'त्ति 'उपगृह्णीत' उपष्टम्भं कुरुत, एतदेवाह-वेयावडियंति वैयावृत्त्यं कुरुतास्येति शेषः, 'अंतकरे चेव'त्ति भवकच्छेदकरः, स च दूरतरभवेऽपि स्यादत आह-'अंतिमसरीरिए चेव'त्ति चरमशरीर इत्यर्थः । यथाऽयमतिमुक्तको भगव- च्छिष्योऽन्तिमशरीरोऽभवत् एवमन्येऽपि यावन्तस्तच्छिष्या अन्तिमशरीराः संवृत्तास्तावतो दर्शयितुं प्रस्तावनामाह
१ प्रवचनोक्तमथै रोचयित्वा यः षडूवर्षोऽपि प्रव्रजितः नैर्ग्रन्थं प्रवचनं ॥
HEREHSASA
॥२१॥
R E
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org