________________
94055575513454
वोच्छं अप्पाबहुयं दवेखेत्तद्धभावओ वावि । अपएससप्पएसाण पोग्गलाणं समासेणं ॥ १॥ दवेणं परमाणू खेत्तेणेगप्पएसमोगाढा। कालेणेगसमइया अपएसा पोग्गला होति ॥२॥[वर्णादिभिरित्यर्थः] भावेणं अपएसा एगगुणा जे हवंति वण्णाई । ते च्चिय थोवा जंगुणबाहलं पायसो || | दवे ॥ ३ ॥ एत्तो कालाएसेण अप्पएसा भवे असंखगुणा । किं कारणं पुण भवे भण्णति परिणामबाहल्ला ॥ ४॥ भावेणं अपएसा जे ते | | कालेण हुंति दुविहावि । दुगुणादओवि एवं भावणं जावऽणंतगुणा ॥ ५ ॥ कालापएसयाणं एवं एकेकओ हवति रासी । एकेकगुणट्ठाणम्मि | एगगुणकालयाईसु ॥ ६॥ आहाणंतगुणत्तणमेवं कालापएसयाणंति । जमणंतगुणट्ठाणेसु होति रासीवि हु अणंता ॥ ७ ॥ भण्णइ एगगुणा
णवि अणंतभागंमि जं अणंतगुणा । तेणासंखगुण च्चिय हवंति णाणंतगुणियत्तं ॥ ८॥ एवं ता भावमिणं पडुच्च कालापएसया सिद्धा । परमा|णुपोग्गलाइसु दवेवि हु एस चेव गमो ॥ ९ ॥ एमेव होइ खेते एगपएसावगाहणाईसुं । ठाणंतरसंकंतिं पडुच्च कालेण मग्गणया ॥ १०॥ | संकोयविकोयंपि हु पडुच्च ओगाहणाएँ एमेव । तह सुहुमबायरनिरेयसेयसद्दाइपरिणामं ॥ ११ ॥ एवं जो सबो च्चिय परिणामो पुग्गलाण इह समये । तं तं पडुच्च एसिं कालेणं अप्पएसत्तं ॥ १२ ॥ कालेण अप्पएसा एवं भावापएसएहितो । होति असंखिजगुणा सिद्धा परिणामबाहल्ला ॥ १३ ॥ एतो दवाएसेण अप्पएसा हवंतिऽसंखगुणा । के पुण ते ! परमाणू कह ते बहुयत्ति ! ते सुणसु ॥ १४ ॥ अणु | || १ संखेजपएसिय २ असंख [ गुण] ३ ऽणतणएसिया चेव ४ । चउरो च्चिय रासी पोग्गलाण लोए अणंताणं ॥१५॥ तत्थाणंतेहिंतो सुत्तेऽणं-||2| तप्पएसिएहिंतो। जेण पएसट्ठाए भणिया अणवो अणंतगुणा ॥ १६ ॥ संखेजतिमे भागे संखेज्जपएसियाण वटुंति । नवरमसंखेज्जपए-1 सियाण भागे असंखइमे ॥ १७ ॥ सइवि असंखेजपएसियाण तेसिं असंखभागते । बाहुल्लं साहिजइ फुडमवसेसाहिं रासीहिं ॥१८॥ जेणेकरासिणो चिय असंखभागेण सेसरासीणं । तेणासंखेजगुणा अणवो कालापएसेहिं ॥ १९ ॥ एत्तो असंखगुणिया हवंति खेत्तापए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org