________________
वारान् त्रिकृत्वः 'आयाहिणपयाहिणं करेइ'त्ति आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण व्याख्या
९ शतके एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति, 'वंदई'त्ति 'वन्दते' वाचा स्तौति 'नमंसइ'त्ति 'नमस्यति' कायेन प्रणमति || || १ उद्देशके अभयदेवी'नचासन्ने'त्ति,'न' नैव 'अत्यासन्नः' अतिनिकटः, अवग्रहपरिहारात् , नात्यासन्ने वा स्थाने, वर्तमान इतिगम्यं, 'णाइदूरेद चलदादिया वृत्तिः त्ति 'न' नैव 'अतिदूरः' अतिविप्रकृष्टः, अनौचित्यपरिहारात् , नातिदूरे वा स्थाने, 'सुस्सूसमाणे'त्ति भगवद्वचनानि
श्रोतुमिच्छन् , 'अभिमुहत्ति, अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा 'विणएणं'ति विनयेन हेतुना 'पंज॥१४॥
४ लिउडे'त्ति प्रकृष्टः-प्रधानो ललाटतटघटितत्वेनाञ्जलिः-हस्तन्यासविशेषः कृतो-विहितो येन सोऽग्याहितादिदर्शनात् । & प्राञ्जलिकृतः 'पजुवासमाणे'त्ति 'पर्युपासीनः' सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च|"णिद्दाविगहापरिवज्जिएहि गुत्तेहि पंजलिउडेहिं । भत्तिबहुमाणपुर्व उवउत्तेहिं सुणेयवं ॥१॥" ति । 'एवं वयासित्ति | ‘एवं' वक्ष्यमाणप्रकारं वस्तु 'अवादीत्' उक्तवान्-'से' इति तद् यदुक्तं पूज्यैः 'चलचलित'मित्यादि, 'णूणं ति एवमर्थे, है तत्र तत्रास्यैवं व्याख्यातत्वात् , अथवा 'से' इतिशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्तते, अथशब्दस्तु वाक्योपन्यासार्थः मापरिप्रश्नार्थो वा, यदाह-"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु" 'नून'मिति निश्चितं 'भंतेत्ति गुरोराम
॥१४॥ त्रिणं, ततश्च हे भदन्त !-कल्याणरूप !सुखरूप! इति वा भदि कल्याणे सुखे च' इति वचनात्, प्राकृतशैल्या वा भवस्य&| संसारस्य भयस्य वा-भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! हे भयान्त !वा, भान वा-ज्ञानादिभिदीप्य
१ परिवर्जितनिद्राविकथैर्गुप्तैः कृतप्राञ्जलिभिरुपयुक्तैर्भक्तिबहुमानपूर्व श्रोतव्यम् ॥ १ ॥
दस्तु वाक्योपन्यासार्थः
न्यासप्रतिवचनसमुच्चयेषु
न
संसारस्य
मदन्त :-कल्याणरूप !
स
dain Education International
For Personal & Private Use Only
trainelibrary.org