________________
इंदियअपज्जत्तीए आणापाणअपज्जत्तीए जीवेगिंदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छन्भंगा, भासामणअपजत्तीए जीवादिओ तियभंगो, णेरड्यदेवमणुएहिं छभंगा ॥ गाहा-सपदेसा आहारगभवियसनिलेस्सा दिट्ठी संजयकसाए । णाणे जोगुवओगे वेदे य सरीरपज्जत्ती ॥१॥ (सूत्रं २३९) | जीवेण'मित्यादि कालाएसेणंति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपएसे'त्ति सविभागः'नियमा सपएसे'त्ति अनादित्वेन जीवस्यानन्तसमयस्थितिकत्वात् सप्रदेशता, यो ह्येकसमयस्थितिः सोऽप्रदेशः व्यादिसमयस्थितिस्तु सप्रदेशः, इह चानया गाथया भावना कार्या-"जो जस्स पढमसमए वद्दति भावस्स सो उ अपदेसो । अण्णम्मि वट्टमाणो कालाएसेण सपएसो॥१॥" [यो यस्य प्रथमसमये वर्तते भावस्य स त्वप्रदेशः। अन्यस्मिन् वर्तमानः कालादेशेन | सप्रदेशः॥१॥] नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः व्यादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सिय सप्पएसे |सिय अप्पएसे' एष तावदेकत्वेन जीवादिः सिद्धावसानः षडूविंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथा| यमेव तथैव पृथक्त्वेन चिन्त्यते-'सवेवि ताव होज सपएस'त्ति उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावा|त्सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदैकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशत्वात् शेषाणां च ब्यादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते-'सप्पएसा य अपएसे य'त्ति, एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते 'सपएसा य अप्पएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह-“एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववजन्तेवइया उबटुंतावि एमेव ॥१॥"[एको वा द्वौ वा त्रयो वा संख्याता असंख्याता
Education International
For Personal & Private Use Only
D
anebrary.org