SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी-| या वृत्तिः ॥१७९॥ SSSS तत्रयमित्यर्थः, तथोट्टे विशेषाधिकौ भागौ गच्छति, यौ किल तिर्यग्विशेषाधिको भागौ गच्छति तावेवोढुंगतो किञ्चि- |३ शतके द्विशेषाधिकौ, ऊईगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहित नियत-15 उद्देशः२ भागत्वं व्याख्यायते ?, उच्यते, 'जावइयं चमरे ३ अहे ओवयइ एक्केणं समएणं तावइयं सके दोहिं जं सके दोहिं तं शिक्रवज्रचवजे तिहिति वचनसामर्थ्याच्छकाधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यून योजनमिति सा| मराणांगति व्याख्याता, तथा 'सक्कस्स ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्हवि तुल्ले' इति वचनादवसीयते यावदेकेन कालयोरसमयेन शक्रोऽधो गच्छति तावद्वज्रमू, शक्रश्चैकेनाधः किल योजनं एवं वज्रमूर्दू योजनमितिकृत्वोर्द्ध योजनं तस्योक्तं, ल्प.सू१४७ | ऊोधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवयैव सत्रिभागगव्यूतत्रयलक्षणं तिर्यग्गतिप्रमाणमुक्तमिति॥ अन न्तरं गतिविषयस्य क्षेत्रस्याल्पबहुत्वमुक्त, अथ गतिकालस्य तदाह-'सकस्स णमित्यादि सूत्रत्रयं । शक्रादीनां गतिकालस्य | प्रत्येकमल्पबहुत्वमुक्तं अथ परस्परापेक्षया तदाह-'एयस्स णं भंते ! वजस्से'त्यादि, एएणं बिपिणवि तुल्ल'त्ति शक्रचम-| रयोः स्वस्थानगमनं प्रति वेगस्य समत्वादुत्पतनावपतनकाली तयोस्तुल्यौ परस्परेण, 'सवत्थोव'त्ति वक्ष्यमाणापेक्षयेति, तथा 'सकस्से' त्यादौ 'एस णं दोण्हवि तुल्ले'त्ति उभयोरपि तुल्यः शक्रावपतनकालो वज्रोत्पातकालस्य तुल्यः वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः, 'संखेजगुणे'त्ति शक्रोत्पातचमरावपातकालापेक्षया, एवमनन्तरसूत्र- ॥१७९॥ मपि भावनीयम् ॥ तए णं चमरे असुरिंदे असुरराया वज्जभयविप्पमुक्के सक्केणं देविदेणं देवरन्ना महया अवमाणेणं अवमाणिए Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy