SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पढमो उद्देसो नेयव्वो जाव अणुभागो सम्मत्तो । गाहा-कइ पयडी कह बंधइ कइहि व ठाणेहि बंधई पय-8 डी। कइ वेदेइ य पयडी अणुभागो कइविहो कस्स ? ॥१॥ (सू० ३८) 4 'कइ ण'मित्यादि व्यक्तं, नवरं 'कम्मपगडीए'त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथ मोद्देशको नेतव्यः, एतद्वाच्यानां चार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह-गाहा, सा चेयम्-'कई त्यादि, तत्र 'कइप्पगडी'ति द्वारं, तच्चैवम्-'कइ णं भंते ! कम्मप्पगडीओ पन्नत्ताओ ? गोयमा ! अह, तंजहा-णाणावरणिज'मित्यादि । 'कह बंधई' त्यादि द्वारमिदं चैवम्-'कहन्नं भंते ! जीवे अट्ठ कम्मपगडीओ बंधइ ? गोयमा ! णाणावरणिजस्स कम्मस्स उदएणं दसणावरणिज कम्मं निग (य) च्छई' विशिष्टोदयावस्थं जीवस्तदासादयतीत्यर्थः 'दरिसणावरणिज्जस्स कम्मस्स उदएणं दसणमोहणिज कम्मं निग्गच्छइ' विपाकावस्थां करोतीत्यर्थः, "दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं निग्गच्छइ, मिच्छत्तेणं उदिनेणं एवं खलु जीवे अट्ठकम्मप्पगडीओ बंधई' इत्यादि,न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाह| स्यानादित्वादिति । 'कइहि व ठाणेहित्ति द्वारं, तच्चैवम्-'जीवेणं भंते ! णाणावरणिज कम्मं कइहिं ठाणेहिं बंधइ ? गोयमा ! दोहिं ठाणेहि, तंजहा-रागेण य दोसेण य' इत्यादि । 'कइ वेएइ यत्ति द्वारमिदं चैवम्-'जीवे णं भंते ! कइ कम्मप्पगडीओ वेएइ ? गोयमा ! अत्धेगइए वेएइ अत्थेगतिए नो वेएइ, जे वेएइ से ते अह इत्यादि, 'जीवे णं भंते ! णाणावरणिज कम्मं वेएइ ? गोयमा ! अत्थेगइए वेएइ अत्थेगतिए नो वेएई' केवलिनोऽवेदनात् , 'णेरइए णं भंते ! णाणावरणि कम्मं वेएइ ? गोयमा ! नियमा वेएइ'इत्यादि । 'अणुभागो कइविहो कस्स'त्ति कस्य कर्मणः कति Jain Education 17 For Personal & Private Use Only M ainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy