________________
द्धानादि
व्याख्या
नगरासन्नानि 'वण'त्ति वनानि नगरविप्रकृष्टानि 'वणसंडाईति वनषण्डाः-एकजातीयवृक्षसमूहात्मकाः 'वणराइ'त्ति | ५ शतके प्रज्ञप्तिः ॥ वनराजयो-वृक्षपयः 'खाइय'त्ति 'खातिका' उपरिविस्तीर्णाधःसङ्कटखातरूपाः 'परिह'त्ति परिखाः अध उपरि च 3|उद्देशः अभयदेवी- समखातरूपाः 'अहालग'त्ति प्राकारोपर्याश्रयविशेषाः 'चरिय'त्ति 'चरिका' गृहप्राकारान्तरो हस्त्यादिप्रचारमार्गः 'दार'त्ति हेत्वहेतुज्ञाया वृत्तिः१ मा द्वारं खडकिका 'गोउर'त्ति 'गोपुरं' नगरप्रतोली 'पासाय'त्ति प्रासादा देवानां राज्ञां च भवनानि, अथवा उत्सेधबहुलाः
नदर्शनश्र॥२३८॥ प्रासादाः 'घर'त्ति गृहाणि सामान्यजनानां सामान्यानि वा 'सरण'त्ति 'शरणानि' तृणमयावसरिकादीनि 'आवण'त्ति
सू२२० | 'आपणा' हट्टाः शृङ्गाटकं स्थापना त्रिकं स्थापना-चतुष्कं स्थापना+चत्वरं स्थापना * चतुर्मुखं-चतुर्मुखदेवकुलकादि 'महापह'त्ति राजमार्गः 'सगडे'त्यादि प्राग्वत् 'लोहि'त्ति 'लौहि' मण्डकादिपचनिका 'लोहकडाहित्ति कवेल्ली 'कडुच्छुयत्ति परिवेषणाद्यर्थो भाजनविशेषः "भवण'त्ति भवनपतिनिवासः ॥ एते च नारकादयश्छद्मस्थत्वेन हेतुव्यवहारकत्वाद्धेतव उच्यन्ते इति तद्भेदान्निरूपयन्नाह
पंच हेऊ पण्णत्ता, तंजहा-हे जाणइ हे पासइ हे बुज्झइ हे अभिसमागच्छति हेउं छउमत्थमरणं मरइ ॥ पंचेव हेऊ पं०, तंजहा-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ ॥ पंच हेऊ पण्णत्ता, तंजहा-हेउं न जाणइ जाव हे अन्नाणमरणं मरद ॥ पंच हेऊ पन्नत्ता, तंजहा-हे उणा ण जाणति जाव
॥२३८॥ हेउणा मरणं मरति ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेडं जाणइ जाव अहेर्ड केवलिमरणं मरद ॥ पंच अहेऊ पण्णत्ता, तंजहा-अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org