________________
व्याख्या-||| नेरइयाणं कति लेस्साओ पन्नत्ता ?, गोयमा ! एगा काउलेस्सा पण्णत्ता । इमीसे णं भंते! रयणप्पभाए जाव ||१ शतके प्रज्ञप्तिः काउलेस्साए वमाणा सत्तावीसं भंगा ॥ (सू०४५)
उद्देशः ५ अभयदेवी
'ओगाहणाठाण'त्ति अवगाहन्ते-आसते यस्यां साऽवगाहना-तनुस्तदाधारभूतं वा क्षेत्रं तस्याः स्थानानि-प्रदेश- अवगाहया वृत्तिः१] वृद्ध्या विभागाः अवगाहनास्थानानि, तत्र 'जहन्निय'त्ति जघन्याऽङ्गुलासङ्ख्येयभागमात्रा सर्वनरकेषु 'तप्पाउग्गुक्कोसियल
नाशरीरसं|त्ति तस्य विवक्षितनरकस्य प्रायोग्या या उत्कर्षिका सा तत्प्रायोग्योत्कर्षिका यथा त्रयोदशप्रस्तटे धनुःसप्तकं रत्नित्रयम॥७१॥
हननसंस्थाङ्गलपट्टू चेति । 'जहन्नियाए'इत्यादि जघन्यायां तस्यामेव चैकादिसङ्ख्यातान्तप्रदेशाधिकायामवगाहनायां वर्तमानानां
नलेश्या
सुक्रो० | नारकाणामल्पत्वात् क्रोधाद्युपयुक्त एकोऽपि लभ्यतेऽतोऽशीतिभङ्गाः। 'असंखेजपएसे'त्यादि, असङ्ख्यातप्रदेशाधिकायां
तत्यायोग्योत्कृष्टायां च नारकाणां बहुत्वात् तेषु च बहूनां क्रोधोपयुक्तत्वेन क्रोधे बहुवचनस्य भावात् मानादिषु त्वेकत्व-| |बहुत्वसम्भवात्सप्तविंशतिर्भङ्गा भवन्तीति । ननु ये जघन्यस्थितयो जघन्यावगाहनाश्च भवन्ति तेषां जघन्यस्थितिकत्वेन | सप्तविंशतिभङ्गकाः प्रामुवन्ति जघन्यावगाहनत्वेन चाशीतिरिति विरोधः, अत्रोच्यते, जघन्यस्थितिकानामपि जघ-IN न्यावगाहनाकालेऽशीतिरेव, उत्पत्तिकालभावित्वेन जघन्यावगाहनानामल्पत्वादिति, या च जघन्यस्थितिकानां सप्तविंशतिः सा जघन्यावगाहनत्वमतिक्रान्तानामिति भावनीयम् ॥ शरीरद्वारे 'सत्तावीसं भंग'त्ति, अनेन यद्यपि वैक्रि
।। ७१॥ यशरीरे सप्तविंशतिर्भङ्गका उक्तास्तथाऽपि या स्थित्याश्रया अवगाहनाश्रया च भङ्गकप्ररूपणा सा तथैव दृश्या, निरव-| ४ काशत्वात्तस्याः, शरीराश्रयायाश्च सावकाशत्वात् , एवमन्यत्रापि विमर्शनीयमिति। 'एएणं गमेणं तिन्नि सरीरया भाणि-13
सू ४५
Jain Education
For Personal & Private Use Only
llainelibrary.org