________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
॥४॥
ROCHEMIC
"निवाणसाहए जोए, जम्हा साहेति साहुणो।समा य सबभूएसु, तम्हा ते भावसाहुणो॥१॥" साहायकं वा संयमकारिणां
१शतके धारयन्तीति साधवः, निरुक्तेरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकय- पञ्चपरमेथालन्दकल्पिकपरिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिककल्पातीतभेदाःप्रत्ये
ष्ठिनतिः कबुद्धस्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम् , इदं चाहदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति, अथवा-सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साधवश्च सार्वस्य वा-अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्तिकुर्वन्ति सार्वान् वा-अर्हतः साधयन्ति-तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः सार्वसाधवो वा, अथवा-श्रव्येषु-श्रवणार्हेषु वाक्येषु, अथवा सव्यानि-दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो-18 निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः, 'नमो लोए सबसाहूणं ति क्वचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते 'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति, एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात् , आह च-"असहाए सहायत्तं करेंति मे संयम करेंतस्स । एएण
॥४॥ कारणेणं णमामिऽहं सवसाहूणं ॥१॥" ति। ननु यद्ययं सरूपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्रहणेऽन्येषाम
१ निर्वाणसाधकान् योगान् यस्मात्साधयन्ति ततः साधवः। सर्वभूतेषु समाश्च तस्मात्ते भावसाधवः ॥१॥२ यतोऽसहायस्य मे संयमं कुर्वतः | साहायं कुर्वन्ति, एतेन कारणेन सर्वसाधून्नमाम्यहम् ॥ १॥
ROCARSHAN
jain Education
H
a
For Personal & Private Use Only
I
w.jalnelibrary.org