SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१ ॥४॥ ROCHEMIC "निवाणसाहए जोए, जम्हा साहेति साहुणो।समा य सबभूएसु, तम्हा ते भावसाहुणो॥१॥" साहायकं वा संयमकारिणां १शतके धारयन्तीति साधवः, निरुक्तेरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकय- पञ्चपरमेथालन्दकल्पिकपरिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिककल्पातीतभेदाःप्रत्ये ष्ठिनतिः कबुद्धस्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्षमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम् , इदं चाहदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति, अथवा-सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साधवश्च सार्वस्य वा-अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्तिकुर्वन्ति सार्वान् वा-अर्हतः साधयन्ति-तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः सार्वसाधवो वा, अथवा-श्रव्येषु-श्रवणार्हेषु वाक्येषु, अथवा सव्यानि-दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो-18 निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः, 'नमो लोए सबसाहूणं ति क्वचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते 'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति, एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात् , आह च-"असहाए सहायत्तं करेंति मे संयम करेंतस्स । एएण ॥४॥ कारणेणं णमामिऽहं सवसाहूणं ॥१॥" ति। ननु यद्ययं सरूपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्रहणेऽन्येषाम १ निर्वाणसाधकान् योगान् यस्मात्साधयन्ति ततः साधवः। सर्वभूतेषु समाश्च तस्मात्ते भावसाधवः ॥१॥२ यतोऽसहायस्य मे संयमं कुर्वतः | साहायं कुर्वन्ति, एतेन कारणेन सर्वसाधून्नमाम्यहम् ॥ १॥ ROCARSHAN jain Education H a For Personal & Private Use Only I w.jalnelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy