________________
घायं
१ शतक १ उद्देशके असुरादीनामाहारादिस्थित्यादिसू १५
व्याख्या- इत्यादि दृश्यं, 'निव्वाघाएणं छद्दिसिंति व्याघात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्र, पू. ततो निष्कुटेप्रज्ञप्तिः ५
भ्योऽन्यत्र षट्सु दिक्षु, कथं ?-चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, तस्य स्थापना- उ.अव द., अभयदेवी
पडुच्च'त्ति व्याघातं प्रतीत्य, व्याघातश्च निष्कुटेषु, तत्र च 'सिय तिदिसिंति स्यात्-कदाचित्तिसृषु प. दिक्षु आहारग्रMणं भवति, कथं ?, यदा पृथिवीकायिकोऽधस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽधस्तादलोकः पूर्वदक्षिणयोश्चा॥ २९॥ लोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम् , एवमुपरितनकोणेऽपि वाच्यं, यदा पुनरध उपरि
चालोको भवति तदा चतसृषु [दिक्षु], यदा तु पूर्वादीनां षण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, | 'फासओ कक्खडाईति इह कर्कशादयो रूक्षान्ताः स्पर्शा दृश्याः, 'सेसं तहेव'त्ति शेष-भणितावशेषं तथैव यथा नारकाणां तथा पृथिवीकायिकानामपि, तच्चेदम्-"जाई भंते ! लुक्खाई आहारेंति ताई किं पुठाई अपुढाई, जइ पुढाई किं ओगाढाई अणोगाढाई ?" इत्यादि । 'नाणतंति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहार प्रतीदं यथा 'कइभाग'मित्यादि तत्र 'फासाइंति'त्ति स्पर्श कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं
स्पृशन्तीत्यर्थः, अथवा स्पर्शेनास्वादयन्ति प्राकृतशैल्या फासायंति, स्पर्शेन वाऽऽददति-गृह्णन्ति उपलभन्त इति 'फासाभाइंति, इदमुक्तं भवति-यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुञ्जाना आस्वादयन्तीति व्यपदिश्यन्ते
एवमेते स्पर्शनेन्द्रियद्वारेणेति, 'सेसं जहा नेरइयाणं'ति, तच्चैवम्-'पुढविकाइयाणं भंते ! पुवाहारिया पोग्गला परिण
॥२९॥
JainEducation
For Personal & Private Use Only
amanelibrary.org