SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ व्याख्या- मुहेणं कावलियं आहारं आहारित्तए ॥ कइ णं भंते ! माइअंगा पण्णत्ता ?, गोयमा ! तओ माइयंगा पण्ण-|| १ शतक प्रज्ञप्तिः पत्ता, तंजहा-मंसे सोणिए मत्थुलुंगे। कइ णं भंते ! पिइयंगा पण्णत्ता ?, गोयमा! तओ पिइयंगा पण्णत्ता, * उद्देशः ७ गर्भस्येन्द्रि अभयदेवी तंजहा-अहि अद्विमिंजा केसमंसुरोमनहे । अम्मापिइए णं भंते ! सरीरए केवइयं कालं संचिट्ठइ ?, गोयमा! यवत्त्वाहाया वृत्तिः जावइयं से कालं भवधारणिजे सरीरए अव्वावन्ने भवइ एवतियं कालं संचिठ्ठइ, अहे णं समए समए वोक रमातपित्र॥ ८७॥ | सिजमाणे २ चरमकालसमयंसि वोच्छिन्ने भवइ ॥ (सू०६१)॥ नादि | 'गभं वक्कममाणे'त्ति, गर्भ व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः 'दबिदियाईति निवृत्त्युपकरणलक्षणानि, तानि । सू ६१ हीन्द्रियपर्याप्तौ सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, "भाविंदियाईति लब्ध्युपयोगलक्षणानि, तानि च संसारिणः सर्वावस्थाभावीनीति । 'ससरीरि'त्ति सह शरीरेणेति सशरीरी, इन्समासान्तभावात्, 'असरीरि'त्ति शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमइ'त्ति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाए'त्ति तस्य-गर्भव्युत्क्रमणस्य प्रथमता | तत्प्रथमता तया 'कि'मिति प्राकृतत्वात् कथम्?,'माउओयंति'मातुरोजः' जनन्या आर्तवं,शोणितमित्यर्थः, पिउसुकं ति |पितुः शुक्रम् , इह यदिति शेषः 'तंति आहारमिति योगः, 'तदुभयसंसिर्ल्ड'ति तयोरुभयं तदुभयं द्वयं तच्च तत् संश्लिष्टं च संसृष्टं वा-संसर्गवत् तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा 'जं से'त्ति या तस्य गर्भसत्त्वस्य माता 'रसविगईओ'चि रसरूपा विकृतीः-दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणं ति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारयतीति । 'उच्चारेइ वत्ति उच्चारो-विष्ठा 'इति' उपप्रदर्शने 'वा' विकल्पे खेलो-निष्ठीवनं 'सिंघाणं'ति नासिकाश्लेष्मा Jain Education I II For Personal & Private Use Only hinelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy