SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ एव दर्शिताः, एकेन्द्रियास्त्वेवम्-'पुढविक्काइया णं भंते ! कइदिसं आणमंति ४ ?, गोयमा ! निवाघाएणं छद्दिसिं वाघायं | पडुच्च सिय तिदिसिमित्यादि । एवमकायादिष्वपि, तत्र निर्व्याघातेन षदिशं षड्दिशो यत्रानमनादौ तत्तथा, व्याघात प्रतीत्य स्यात्रिदिशं स्याच्चतुर्दिशं स्यात्पञ्चदिशमानमन्ति ४, यतस्तेषां लोकान्तवृत्तावलोकेन व्यादिदिक्षुच्छासादिपुद्गलानां | व्याघातः संभवतीति, सेसा नियमा छद्दिसिं'ति शेषा नारकादित्रसाः षड्दिशमानमन्ति, तेषां हि त्रसनाड्यन्तर्भूतत्वात् षदिशमुच्छासादिपुद्गलग्रहोऽस्त्येवेति ॥ अथैकेन्द्रियाणामुच्छासादिभावादुच्छासादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छ्रासादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेन ? इत्याशङ्कायां प्रश्नयन्नाह-'वाउया-1 एण'मित्यादि, अथोच्छासस्यापि वायुत्वादन्येनोच्छासवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य किंच योऽयमुच्छासवायुःस वायुत्वेऽपिन वायुसंभाव्यौदारिकवैक्रियशरीररूपः तदीयपुद्गलानामानप्राणसज्ञितानामौदारिकवैकि| यशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतर्यंतच्छरीरव्यपदेश्यत्वात् , तथा च प्रत्युच्छ्रासादीनामभाव इति नानवस्था । वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुजो भुजो पचायाति ?, हंता गोयमा ! जाव पचायाति । से भंते किं पुढे उद्दाति अपुढे उद्दाति ?, गोयमा ! पुढे उद्दाइ नो अपुढे | उद्दाइ। से भंते ! किं ससरीरी निक्खमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ । सेकेणटेणं भंते ! एवं वुच्चइ सिय ससंरीरी निक्खमइ सिय असरीरी निकखमइ ?, १ परम्परया वायूनामुच्छासादिप्रसङ्गस्याभावः ॥ Jain Education.ird For Personal & Private Use Only Allainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy