SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ व्याख्या- प्रज्ञप्तिः अभयदेवी- या वृत्तिः ॥११०॥ 5555555445 गोयमा ! वाउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा-ओरालिए वेउब्विए तेयए कम्मए, ओरालिय-16|| २ शतके वेउब्वियाई विप्पजहाय तेयकम्मएहिं निक्खमति, से तेणटेणं गोयमा ! एवं वुच्चइ-सिय ससरीरी सिय उद्देशः१ असरीरी निक्खमह॥ (सू०८६)॥ मडाई णं भंते नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे णो पहीणसं-15 वायुकाय सारे णो पहीणसंसारवेयणिजे णो वोच्छिण्णसंसारे णो वोच्छिण्णसंसारवेयणिजे नो निहियढे नो निहि-| कायस्थानं यढकरणिज्जे पुणरवि इत्थतं हब्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव पुणरवि इत्थत्तं हव्व स्८६ मृता दिनइत्थंता मागच्छइ ॥ (सू०८७)॥से भंते ! किं वत्तव्वं सिया? गोयमा ! पाणेति वत्तव्वं सिया भूतेति वत्तव्वं 8 | सू८७प्रसिया जीवेत्ति वत्तव्वं सत्तेत्ति वत्तव्वं वित्ति वत्तव्वं० वेदेति वत्तव्वं सिया पाणे भूए जीवे सत्ते विन्नू दाण्यादिता वेएति वत्तव्वं सिया, से केणटेणं भंते ! पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया?, गोयमा ! जम्हा नित्यंता आ० पा० उ० नी० तम्हा पाणेत्ति वत्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तब्वं| सू८८-८९ सिया, जम्हा जीवे जीवइ जीवत्तं आउयं च कम्मं उवजीवइ तम्हा जीवेत्ति वित्तव्वं सिया, जम्हा सत्ते सुहासुहहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकडुयकसायअंबिलमहुरे रसे जाणइ तम्हा वित्ति वत्तव्वं सिया, वेदेइ य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया, से तेणडेणं जाव पाणेत्ति वत्तव्वं सिया ॥११०॥ जाव वेदेति वत्तव्वं सिया ॥ (सू०८८)॥ मडाई णं भंते ! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निट्ठियकरणिज्जे णो पुणरवि इत्थत्तं हव्वमागच्छति ?, हंता गोयमा !मडाई णं नियंठे जाव नो पुणरवि इत्थत्तं हव्वमाग CCCCACAR Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy