________________
च्छति से भंते ! किंति वत्तव्वं सिया ?, गोयमा ! सिद्धेत्ति वत्तव्वं सिया बुद्धेत्ति वत्तव्वं सिया मुत्तेत्ति वत्तव्वं. पारगएत्ति व परंपरगएत्ति व. सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं |सिया, सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसह २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ (सू०८९)॥
'वाउकाए णं भंते'इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात् , यदाह-"अस्सङ्खोसप्पिणीउस्सप्पिणीओ एगिदियाण उ चउण्हं । ता चेव ऊ अणंता वणस्सईए उ बोद्धवा ॥१॥” तत्र वायुकायो वायुकाय एवानेकशतसहस्रकृत्वः 'उद्दाइत्त'त्ति 'अपहृत्य' मृत्वा 'तत्थेव'त्ति वायुकाय एव 'पञ्चायाइ'त्ति 'प्रत्याजायते' उत्पद्यते । 'पुढे उद्दाइ'त्ति स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' म्रियते 'नो अपुढे'त्ति सोपक्रमापेक्षमिदं, 'निक्खमइ'त्ति स्वकडेवरान्नि:सरति, 'सिय ससरीरी'त्ति स्यात्-कथञ्चित् 'ओरालियवेउब्वियाई विप्पजहाये'त्यादि, अयमर्थः-औदारिकवैक्रिया|पेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्क्रामतीति ॥ वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम् , अथ कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्तिः स्यादिति दर्शयन्नाह-मडाई णं भंते ! नियंठे'इत्यादि, मृतादी-प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्य, 'निर्ग्रन्थः' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः।
१ चतुर्णामेकेन्द्रियाणामसङ्ख्यातोत्सर्पिण्य एव ताश्चैव वनस्पतेः अनन्ता एव बोद्धव्याः ॥ १॥
SACRORIEOSSEUSA
Jain Education International
For Personal & Private Use Only
"owww.jainelibrary.org