________________
गमप्रमाणप्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति । उच्छासाघधिकाराजीवादिषु पञ्चविंशतौ पदेषूच्छासादिद्रव्या
| २ शतके व्याख्या
उद्देशः१ प्रज्ञप्तिः ॥राणां स्वरूपनिर्णयाय प्रश्नयन्नाहअभयदेवी
ल एकेन्द्रियाकिण्णं भंते ! जीवा आण पा० उ० नी ?, गोयमा ! व्वओ णं अणंतपएसियाई व्वाई खेत्सओणणाउच्छासा या वृत्तिः१६
असंखपएसोगाढाई कालओ अन्नयरहितीयाई भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई आण-दिः उच्छ्रास ॥१०॥ मंति वा पाणमंति वा उससंति वानीससंति वा, जाई भावओवनमंताईआण पाणऊसनीसताई किंएगव- | स्वरूपं
|ण्णाई आणमंति पाणमंति ऊसनीस०?,आहारगमोनेयव्योजाव तिचउपंचदिसि।किण्णं भंते ! नेरइया आ० पा० उ० नीतं चेव जाव नियमा छद्दिसिं आ० पा० उ० नी०जीवा एगिदिया वाघाया य निव्वाघाया य भाणियब्वा, सेसा नियमा छद्दिसिं ॥ वाउयाए णं भंते ! वाउयाए चेव आणमंति वा पाणमंति वा उससंति वा नीससंति वा ?, हंता गोयमा ! वाउयाए णं जाव नीससंति वा ॥ (सू० ८५)॥ . . l 'किण्णं भंते ! जीवे'त्यादि, किमित्यस्य सामान्यनिर्देशत्वात् 'कानि' किंविधानि द्रव्याणीत्यर्थः । 'आहारगमो नेयम्वोत्ति प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः, सा चेयम्-'दुवन्नाई तिवण्णाई जाव
पंचवण्णाइंपि, जाई वन्नओ कालाई ताई किं एगगुणकालाई जाव अणंतगुणकालाईपि' इत्यादिरिति॥'जीवा एगिं दिए'कात्यादि, जीवा एकेन्द्रियाश्च 'वाघायाय निव्वाघाया य'त्ति मतुब्लोपाद् व्याघातनिर्व्याघातवन्तो भणितव्याः। इह चैवं ||| ॥१०९॥
पाठेऽपि निर्व्याघातशब्दः पूर्व द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात् , तत्र जीवा निर्व्याघाताः सव्याघाताः सूत्रे
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org