SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ व्याख्या- 'पुटिव भंते !' इत्यादि क्रिया-करणं तजन्यत्वात्कर्मापि क्रिया, अथवा क्रियत इति क्रिया कमैव, वेदना तु कर्मणोड- शतके प्रज्ञप्तिः नुभवः, सा च पश्चादेव भवति, कर्मपूर्वकत्वात्तदनुभवस्येति ॥ अथ क्रियामेव स्वामिभावतो निरूपयन्नाह–'अस्थि ण'- उद्देशः३ अभयदेवी- मित्यादि, अस्त्ययं पक्षो यदुत क्रिया क्रियते-क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्प्रयुक्तकायक्रियाजन्यं कर्म, योग-3क्रियावेदन या वृत्तिः१/निमित्तं च यथैर्यापथिकं कर्म ॥ क्रियाधिकारादिदमाह योः पौर्वाप र्य श्रमणा॥१८२॥ जीवे णं भंते ! सया समियं एयति वेयति चलति फंदइ घट्टइ खुम्भइ उदीरइ तं तं भावं परिणमति ?, नां चक्रिया हन्ता ! मंडियपुत्ता! जीवे णं सया समियं एयति जाव तं तं भावं परिणमइ । जावं च णं भंते ! से जीवे. सू १५६ सया समितं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति?, णो तिणढे समढे, से १५२ केणटेणं भंते ! एवं वुच्चइ-जावं च णं से जीवे सया समितं जाव अंते अंतकिरिया न भवति ?, मंडियपुत्ता ? जावं च णं से जीवे सया समितं जाव परिणमति तावं च णं से जीवे आरंभइ सारंभइ समारंभइ आरंभे 5 वह सारंभे वह समारंभे वइ आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए । तिप्पावणयाए पिट्टावणयाए परियावणयाए वइ, से तेणटेणं मंडियपुत्ता! एवं वुच्चइ-जावं च णं से || जीवे सया समियं एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवइ ॥ Kाजीवेणं भंते ! सया समियं शो एयइ जाव नो तं तं भावं परिणमइ, हंता मंडियपुत्ता! जीवे णं सया स ॥१८२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy