SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ कालं ठिती पन्नत्ता ?, गोयमा ! सत्त सागरोवमाणि ठितीपन्नत्ता । सेणं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कहिं उववजिहिति ?, गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति, सेवं भंते। सेवं भंते ! २।गाहाओ-छट्टममासो अद्धमासो वासाइं अट्ट छम्मासा । तीसगकुरुदत्ताणं तवभत्तपरिMण्णपरियाओ॥१॥ उच्चत्तविमाणाणं पाउब्भव पेच्छणा य संलावे । किंचि विवादुप्पत्ती सणंकुमारे य भवि-5|| |यव्वं (तं)॥२॥ (सू०१४१)॥ मोया समत्ता। तईयसए पढमो उद्देसो समत्तो॥३-१॥ • 'उच्चतरा चेव'त्ति उच्चत्वं प्रमाणतः 'उन्नयतरा चेव'त्ति उन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम् , उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-'पंचसउच्चत्तेणं आइमकप्पेसु होति उ विमाण'त्ति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, | तेन किञ्चिदुच्चतरत्वेऽपि तेषां न विरोध इति । 'देसे उच्चे देसे उन्नए'त्ति प्रमाणतो गुणतश्चेति । 'आलावं वा संलावं व'त्ति 'आलापः' संभाषणं संलापस्तदेव पुनः पुनः। 'किच्चाईति प्रयोजनानि 'करणिजाईति विधेयानि । 'से कहमियाणि करेंति'त्ति, अथ कथम् 'इदानीम्' अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः ?, कार्याणीति गम्यम् । 'इति भोत्ति 'इति' एतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, 'इति भो इति भोत्ति'त्ति परस्परालापानुकरणं 'जं से वयइ तस्स आणाउववायवयणनिसेत्ति यदाज्ञादिकमसौ वदति तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्व व्याख्याता एवेति । 'आराहए'त्ति ज्ञानादीनामाराधयिता 'चरमेति चरम एव भवो यस्याप्राप्तस्तिष्ठति, देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः। 'हियकामए'त्ति हितं-सुखनिबन्धनं वस्तु 'मुहकामए'त्ति Jain Education International For Personal & Private Use Only Alr.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy