SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ उद्देशः१ व्याख्या सुख-शर्म 'पत्यकामए'ति पथ्यं-दुःखनाणं, कस्मादेवमित्यत आह-आयुकंपिरति कृपावान, अत एवार-निस्से ३ शतके प्रज्ञप्तिः यसिय'त्ति निःश्रेयसं-पोषाखन नियुक्त इव नैःश्वेयसिकः 'हियमुहनिस्सेसकामए'ति हितं यस्सुखम्-अदुःसानुबन्ध-3 अभयदेवी- मित्यर्थः तनिःशेषाणां सर्वेषां कामयते वाचति यः स तथा । पूर्वोछार्थसङ्ग्रहाय गाथे द्वे-'छडे'त्यादि, इहाचगाथायां | मोकाख्ये या वृत्तिः पूर्वार्द्धपदानां पश्चाद्धपदैः सह यथासयं सम्बन्धः कार्यः, तथाहि-तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमं च तपा, सनत्कुमार भव्यत्वा॥१६९॥ (ग्रन्थानम् ४०००) तथा मासोऽर्द्धमासश्च भत्तपरिण'त्ति अनशनविधिः, एकस्य मासिकमनशनमन्यस्य चार्द्धमा दिःसू१४१ | सिकमिति भावः, तथैकस्याष्ट वर्षाणि पर्यायः अन्यस्य च षण्मासा इति । द्वितीया गाथा गतार्था । 'मोया समत्त'त्ति मोकाभिधाननगर्यामस्योद्देशकार्थस्य कीदृशी विकुर्वणा ? इत्येतावपस्योक्तवान्मोकैवायमुद्देशक उच्यते ॥ इति तृतीयशते प्रथमोद्देशकः संपूर्णः ॥३॥१॥ प्रथमोद्देशके देवामा बिकुर्वणोक्ता, द्वितीये तु तद्विशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाहतेणं कालेणं सेणं समएणं रायगिहे नाम मगरे होत्था जाव परिसा पज्जवासइ, तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुररावा अमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसिसीहासणंसि चउसठ्ठीए सामाणियसाहस्सीहिं जाब नविहिं उबदसेत्ता जामेव दिसिं पाउन्भए तामेव दिसिं पडिगए।भंतेत्तिभगवं गोयमे समणं भगवं महावीरं बंदति नमसति २ एवं बदासी-अस्थि णं भंते ! इमीसे रयणप्पभाए पुढबीए अहे | ४ असुरकुमारा देवा परिवसंति ?, गोयमा! वो इणद्वे समढे, जाव अहेसत्तमाए पुडवीए, सोहम्मस्स कप्पस्स RASHISHES कर%A1AR ॥१६९ Jain Education teamonal For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy