________________
त्यादिपरिभोगाभावमात्रलक्षणेन वासो-रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, 'अकामअण्हाणगसेयजल्लमलपंकपरिदाहेणं ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः-प्रस्वेदः याति च लगति चेति | जल्लो-रजोमानं मल:-कठिनीभूतं रज एव पङ्को-मल एव स्वेदेनाीभूत इति, 'अप्पतरो वा भुज्जतरो वा कालं'ति | प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दो देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थों, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तत्स्याद् इतरेषां तु विशिष्ट| मिति. 'अप्पाणं परिकिलेसंति'त्ति विबाधयन्ति, 'कालमासे'त्ति कालो-मरणं तस्य मासः-प्रक्रमादवसरः काल|मासस्तत्र 'कालं किच्च'त्ति मृत्वा 'वाणमंतरेसु'त्ति वनान्तरेषु-वनविशेषेषु भवा अवर्णागमकरणाद् वानमन्तराः, अन्ये || त्वाहुः-वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेषु 'देवलोकेषु' |देवाश्रयेषु 'देवत्ताए उववत्तारो भवंति'त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् ।।
तसिंति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति ‘से जहानामए'त्ति 'से'त्ति अथ 'यथा' येन प्रका| रेणं नामेति संभावने वाक्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव वा 'इति इह मर्त्यलोके 'असोगवणे इ
व'त्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात् , 'वा' इति विकल्पार्थः, अथवा 'असो४ागवणे' इत्यत्र प्रथमैकवचनकृत एकारः, इवशब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'सत्तवन्न'त्ति है। | सप्तपर्णः सप्तच्छद इत्यर्थः 'कुसुमिय'त्ति संजातकुसुमं 'माइय'त्ति मयूरितं संजातपुष्पविशेषमित्यर्थः, 'लवइय'त्ति लव
व्या०७
Jain Education
nal
For Personal & Private Use Only
d.jainelibrary.org