SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ १ शतके द असंयतदेव त्वं सू १९ MitraM व्याख्या 'जीवेण'मित्यदि व्यक्तं, नवरम् 'असंजए'त्ति असाधुः संयमरहितो वा, 'अविरए'त्ति प्राणातिपातादिविरतिरहितः प्रजाप्तिः द विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, 'अप्पडिहए'त्यादि, प्रतिहतं-निराकृतमतीतकालकृतं निन्दादिकरअभयदेवी- णेन प्रत्याख्यातं च वर्जितमनागतकालविषयं पापकर्म-प्राणातिपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तनिषेधादनया वृत्तिः११ | तिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मानिषेध उक्तः, असंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहि तम्, अथवा 'न' नैव 'प्रतिहतं' तपोविधानेन मरणकालाद् आराक्षपितं प्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा, अथवा 'न' नैव प्रतिहतं सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्मज्ञानावरणाद्यशुभं कर्म येन स तथा, 'इओ'त्ति इतः प्रज्ञापकप्रत्यक्षात्तिर्यग्भवान्मनुष्यभवाद्वा च्युतो-मृतः 'पेच'त्ति जन्मान्तरे देवः स्यात् । इति प्रश्नः, 'जे इमे जीवे'त्ति ये इमे प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यश्चो मनुष्या वा 'गामे'त्यादि ग्रामादिष्वधिकरणभूतेषु, तत्र ग्रामो-जनपदप्रायजनाश्रितः स्थानविशेषः, आकरो लोहाद्युत्पत्तिस्थान नकर-कररहितं | निगमो-वणिरजनप्रधानं स्थानं राजधानी-यत्र राजा स्वयं वसति खेटं-धूलिप्राकारं कर्बट-कुनगरं मडम्ब-सर्वतो दूरवर्ति सन्निवेशान्तरं द्रोणमुख-जलपथस्थलपथोपेतं पत्तनं-विविधदेशागतपण्यस्थानं, तच्च द्विधा-जलपत्तनं स्थलपत्तन चेति, रत्नभूमिरित्यन्ये, आश्रम-तापसादिस्थानं सन्निवेशो-घोषादिः, एषां द्वन्द्वस्ततस्तेषु, अथवा ग्रामादयो ये सन्निवेशा|स्ते तथा तेषु 'अकामतण्हाए'त्ति अकामानां-निर्जराधनभिलाषिणां सतां तृष्णा-तृड अकामतृष्णा तया, एवमकामक्षुधा, 'अकामबंभचेरवासेणं'ति अकामानां-निर्जराधनभिलाषिणों सताम् अकामो वा-निरभिप्रायो ब्रह्मचर्येण CARRORSCOM द्रोणमुखं-जलपथस्थलपाराजा स्वयं वसति खेट-भाकरी लोहाद्युत्पत्तिस्थान नकर ॥३६॥ XE%erikan dain Education All For Personal & Private Use Only Gmainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy