________________
-
-
-
व्याख्या-15 विगमः, म्रियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीयमाणपदे त्वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगत- 18/१ शतके प्रज्ञप्तिः । पक्षस्य प्रतिपादकानीत्युच्यन्ते । एवं च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरितं, यदुत-केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति, १ उद्देशः अभयदेवीतत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति । एतत्सूत्रसंवादिसिद्धसेनाचार्यो
चलदाये या वृत्तिः ऽप्याह-"उप्पज्जमाणकालं उप्पणं विगययं विगच्छंतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥१॥” इति, 'उत्प-1
कार्थादिवि
चारःसूत्रंद ॥ १८॥ द्यमानकाल'मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्त्तमानभविष्यत्कालविषयं द्रव्यमुक्तम् , उ
त्पन्नमित्यनेन त्वतीतकालविषयम् , एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन् स भगवान् द्रव्यं | विशेषयति, कथं ?, त्रिकालविषयं यथा भवतीति संवादगाथार्थः । अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाच्चलनादिपदानि । | सामान्येन व्याख्यान्ति, न कर्मापेक्षयैव, स्थाहि-'चलमाणे चलिए'त्ति, इह चलनम्-अस्थिरत्वपर्यायेण वस्तुन उत्पादः । 'वेइजमाणे वेइए'त्ति 'व्येजमान' कम्पमानं 'व्येजितं' कम्पितम् , 'एज़ कम्पने' इति वचनात् , व्येजनमपि । तद्रूपापेक्षयोत्पाद एव । 'उदीरिजमाणे उदीरिए'त्ति, इहोदीरणं स्थिरस्य सतः प्रेरणं, तदपि चलनमेव, 'पहिज्जमाणे, पहीणे'त्ति 'प्रहीयमाणं' प्रभ्रश्यत् परिपतदित्यर्थः 'प्रहीणं' प्रभ्रष्टं परिपतितमित्यर्थः, इहापि प्रहाणं चलनमेव, चलनादीनां ॥१८॥ |चैकार्थत्वं सर्वेषां गत्यर्थत्वात् । 'उप्पन्नपक्खस्स'त्ति चलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति ।
१ उत्पद्यमानकालमुत्पन्नं विगतं विगच्छत् । द्रव्यं प्रज्ञापयस्त्रिकालविषयं विशेषयति ॥ १॥
Jan Educa
For Personal & Private Use Only
-
anaryong