________________
व्याख्या- दिगतीनामन्तकारित्वाञ्चतुरन्तं तदेव चातुरन्तं यच्चक्र भावाप्रतिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदे- १ शतके
प्रज्ञप्तिः शकत्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह-'अप्पडिहयवरनाणदंसणधरे'त्ति अप्रतिहते-कटकु-||४|| | उद्देशः १ अभयदेवी-19 व्यादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने केवलाख्ये विशेषसामान्यबोधात्मके वीरवर्णया वृत्तिः धारयति यः स तथा, छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वानोपकारी भवतीति
नादि निश्छद्मताप्रतिपादनायाऽस्याह, अथवा-कथमस्याप्रतिहतसंवेदनत्वं संपन्नम् ?, अत्रोच्यते, आवरणाभावाद्, एनमेवास्यssवेदयन्नाह-'वियदृछउमे'त्ति व्यावृत्तं-निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछद्मा, छभिावश्चास्य रागादिजयाज्जात इत्यत आह-'जिणेत्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जिना, रागादिजयश्चास्य | रागादिस्वरूपतजयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जाणए'त्ति, जानाति छाद्मस्थिकंज्ञानचतुष्टयेनेति ज्ञायका, 13 ज्ञायक इत्यनेनास्य स्वार्थसंपत्त्युपाय उक्तः, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेमाह-'चुडे'त्ति। बुद्धो जीवादितत्त्वं बुद्धवान, तथा 'बोहए'त्ति जीवादितत्त्वस्या परेषां बोधयिता, तथा 'मुत्तेत्ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात् , तथा 'मोयए'त्ति परेषां कर्मबन्धनान्मोचयिता । अथ मुक्तावस्थामाश्रित्य विशेषणान्याह'सव्वन्नू सव्वदरिसी'ति, सर्वस्य वस्तुस्तोमस्य विशेषरूपतया ज्ञायकत्वेन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदर्शी, नतु। | मुक्तावस्थायां दर्शनान्तराभिमतपुरुषवद्भविष्यजडत्वम्, एतच्च पदद्वयं क्वचिन्न दृश्यत इति, तथा-'सिंवमयल मिस्यादि । तत्र 'शिव' सर्वाऽऽबाधारहितत्वादू 'अचलं' स्वाभाविकमायोगिकचलनहेत्वभावाद "अरुजम् अविद्यमानरोग तम्विन्ध-II
RAKES
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org