SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ व्याख्या- घेव । दो सतिभागा वरुणे पलियमहावच्चदेवाणं ॥१॥ (सूत्रं १७२ ) चउत्थे सए पढमविइयतइयचउत्था प्रज्ञप्तिः ४ शतके उद्देसा समत्ता॥४-४॥ अभयदेवी उद्देशः४ यावृत्तिः१५ | चत्तारीत्यादि व्यक्तार्था 'अच्चणिय'त्ति सिद्धायतने जिनप्रतिमाद्यर्चनमभिनवोत्पन्नस्य सोमाख्यलोकपालस्येति ॥ ईशानलोक चतुर्थशते चत्वारः॥४-४॥ | पालानां ॥२०३॥2 विमानराज | रायहाणिसुवि चत्तारि उद्देसा भाणियब्वा जाव एवमहिहीए जाव वरुणे महाराया ॥ (सूत्रं १७३ ) ॥18॥ धान्यः सू१७२|चउत्थे सए पंचमछट्ठसत्तमट्ठमा उद्देसा समत्ता ॥४-८॥ १७३ __ 'रायहाणीसु चत्तारि उद्देसया भाणियवा' ते चैवम्-'कहिं णं भंते ! ईसाणस्स देविंदस्स देवरन्नो सोमस्स महारनो सोमानाम रायहाणी पण्णत्ता ?, गोयमा ! सुमणस्स महाविमाणस्स अहे सपक्खि' इत्यादिपूर्वोक्तानुसारेण जीवाभिग& मोक्तविजयराजधानीवर्णकानुसारेण चैकैक उद्देशकोऽध्येतव्य इति, नन्वेता राजधान्यः किल सोमादीनां शक्रस्येशानस्य | च सम्बन्धिनां लोकपालानां प्रत्येकं चतस्र एकादशे कुण्डलवराभिधाने द्वीपे द्वीपसागरप्रज्ञप्त्यां श्रूयन्ते, उक्तं हि तत्सङ्गहिण्याम्-"कुंडलनगस्स अभितरपासे होंति रायहाणीओ । सोलस उत्तरपासे सोलस पुणदक्खिणे पासे ॥ १॥ ॥२०३॥ १ कुण्डलनगस्याभ्यन्तरपार्श्वे राजधान्यो भवन्ति । षोडश उत्तरपार्श्वे षोडश पुनर्दक्षिणे पाचँ ॥ १॥ मा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy