________________
व्याख्या- च्छामि जीवंजीवेणं चिट्ठामि जाव गिलामि जाव एवामेव अहंपि ससइं गच्छामि ससई चिट्ठामि तं अत्थि
२ शतके प्रज्ञप्तिः |ता मे उट्ठाणे कम्मे वले वीरिए पुरिसकारपरक्कमे तं जाव ता मे अत्थि उट्ठाणे कम्मे वले वीरिए पुरिसक्कार-1|| उद्देशः १ अभयदेवीपरक्कमे जाव य मे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं
स्कन्दकयावृत्तिः१
स्थानशन कल्लं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमलुम्मिल्लियंमि अहापांडुरे पभाए रत्तासोयप्पकासकिंसुय
सू ९४ ॥१२६॥ सुयमुहगुंजद्वरागसरिसे कमलागरसंडबोहए उट्टियंमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते समणं
|भगवं महावीरं वंदित्ता जाव पजुवासित्ता समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवेत्ता समणा य समणीओ य खामेत्ता तहारूवेहिं थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहित्ता मेघघणसन्निगासं देवसन्निवातं पुढवीसिलावट्टयं पडिलेहित्ता दन्भसंथारयं संथरित्ता दब्भसंथारोवगयस्स संलेहणाजोसणाजूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्तिकदृ एवं संपेहेइ २त्ता कल्लं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे ॥१२६॥ | भग० जाव पजुवासति, खंदयाइ समणे भगवं महावीरे खंदयं अणगारं एवं चयासी-से नूणं तव खंदया। पुव्वरत्तावरत्तकालस.जाव जागरमाणस्स इमेयारूवे अन्भत्थिए जाव समुप्पजित्था-एवं खलु अहं इमेणं एयारवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अणवकंखमाणस्स विहरित्तएत्तिकट्ट एवं संपेहेति २
CREASON-CORNER
Jain Education International
For Personal & Private Use Only
awww.jainelibrary.org