SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४ शतक उद्देशः१ पूर्वोत्तराद्या सुसूर्यभ्रमा १७६ व्याख्या ॥ अथ पञ्चमं शतकम् ॥ प्रज्ञप्तिः अभयदेवी-/ चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहाय गाथेयम्या वृत्तिःला चंपरवि १ अनिल २ गंठिय ३ सद्दे ४ छउमायु ५-६ एयण ७णियंठे ८ । रायगिहं ९ चंपाचंदिमा १० य ॥२०६॥ दस पंचमंमि सए ॥१॥ तेणं कालेणं २ चंपानामं नगरी होत्था, वन्नओ, तीसे णं चंपाए नगरीएपुण्णभद्दे नामे चेइए होत्था वण्णओ, सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीणामं अणगारे गोयमगोत्तेणं जाव एवं वदासी-जंबूद्दीवे णं भंते ! दीवे सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति पदीणउदीणं उग्गच्छ उदीचिपादीणमागच्छंति ?, हंता! गोयमा ! जंबूद्दीवेणं दीवे सूरिया उदीचिपाईणमुग्गच्छ जाव उदीचिपाईणमागच्छति ॥ (सूत्रं १७६)॥ 'चंपे'त्यादि, तत्र चम्पायांरविविषयप्रश्ननिर्णयार्थःप्रथम उद्देशकः१'अनिल'ति वायुविषयप्रश्ननिर्णयार्थो द्वितीयः २ 'गंठिय'त्ति जालग्रन्थिकाज्ञातज्ञापनीयार्थनिर्णयपरस्तृतीयः ३ 'सद्देत्ति शब्दविषयप्रश्ननिर्णयार्थश्चतुर्थः ४, 'छउमत्ति | छद्मस्थवक्तव्यतार्थः पञ्चमः ५'आउ'त्ति आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः ६ 'एयण'त्ति पुद्गलानामेजनाद्यर्थप्रतिपादकः सप्तमः ७ 'नियंठे'त्ति निर्घन्धीपुत्राभिधानानगारविहितवस्तुविचारसारोऽष्टमः ८'रायगिह ति राजगृहनगरविचारणपरो | ACROSECCACANCARE ॥२०६॥ Jain Education International For Personal & Private Use Only hjainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy