________________
४ शतक उद्देशः१ पूर्वोत्तराद्या सुसूर्यभ्रमा १७६
व्याख्या
॥ अथ पञ्चमं शतकम् ॥ प्रज्ञप्तिः अभयदेवी-/
चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसङ्ग्रहाय गाथेयम्या वृत्तिःला
चंपरवि १ अनिल २ गंठिय ३ सद्दे ४ छउमायु ५-६ एयण ७णियंठे ८ । रायगिहं ९ चंपाचंदिमा १० य ॥२०६॥ दस पंचमंमि सए ॥१॥ तेणं कालेणं २ चंपानामं नगरी होत्था, वन्नओ, तीसे णं चंपाए नगरीएपुण्णभद्दे
नामे चेइए होत्था वण्णओ, सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीणामं अणगारे गोयमगोत्तेणं जाव एवं वदासी-जंबूद्दीवे णं भंते ! दीवे सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति पदीणउदीणं उग्गच्छ उदीचिपादीणमागच्छंति ?, हंता! गोयमा ! जंबूद्दीवेणं दीवे सूरिया उदीचिपाईणमुग्गच्छ जाव उदीचिपाईणमागच्छति ॥ (सूत्रं १७६)॥
'चंपे'त्यादि, तत्र चम्पायांरविविषयप्रश्ननिर्णयार्थःप्रथम उद्देशकः१'अनिल'ति वायुविषयप्रश्ननिर्णयार्थो द्वितीयः २ 'गंठिय'त्ति जालग्रन्थिकाज्ञातज्ञापनीयार्थनिर्णयपरस्तृतीयः ३ 'सद्देत्ति शब्दविषयप्रश्ननिर्णयार्थश्चतुर्थः ४, 'छउमत्ति | छद्मस्थवक्तव्यतार्थः पञ्चमः ५'आउ'त्ति आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः ६ 'एयण'त्ति पुद्गलानामेजनाद्यर्थप्रतिपादकः सप्तमः ७ 'नियंठे'त्ति निर्घन्धीपुत्राभिधानानगारविहितवस्तुविचारसारोऽष्टमः ८'रायगिह ति राजगृहनगरविचारणपरो |
ACROSECCACANCARE
॥२०६॥
Jain Education International
For Personal & Private Use Only
hjainelibrary.org