________________
-
-
व्याख्या. दिय देवलोगा य॥१॥ सेवं भंते ! २त्ति ॥ (सूत्रं २२७ ) ॥ पंचमेसए नवमो उद्देसो समत्तो॥५-१॥ | ५ शतके प्रज्ञप्तिः ॥ तेणं कालेण'मित्यादि, तत्र 'असंखेजे लोए'त्ति असङ्ख्यातेऽसङ्ख्यातप्रदेशात्मकत्वात् लोके-चतुर्दशरज्वात्मके क्षेत्र-|||| उद्देशः ९ अभयदेवी
|लोके आधारभूते 'अणंता राइंदिय'त्ति अनन्तपरिमाणानि रात्रिन्दिवानि-अहोरात्राणि 'उप्पजिंसु वा'इत्यादि उत्प-15 पार्थापत्यया वृत्तिः१ नानि वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा, पृच्छतामयमभिप्रायः-यदि नामासङ्ख्यातो लोकस्तदा [कथं ] तत्रानन्तानि तानि
प्रश्नोरात्रिकथं भवितुमर्हन्ति !, अल्पत्वादाधारस्य महत्त्वाच्चाधेयस्येति, तथा 'परित्ता राइंदिय'त्ति परीत्तानि-नियतपरिमाणानि
| न्दिवान॥२४८॥
न्त्ये देवलो| नानन्तानि, इहायमभिप्रायः-यद्यनन्तानि तानि तदा कथं परीत्तानि ? इति विरोधः, अत्र हन्तेत्याधुत्तरं, अत्र चायम
काश्च | भिप्रायः-असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्त्तते, तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्रादिसङ्ख्यप्रदीपप्रभा इव,
सू२२६|ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु २२७ प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येक वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एवं चासङ्ख्येयेऽपि लोकें रात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति ॥ एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह-से नूण मित्यादि, "भेत्ति भवतां सम्बन्धिना 'अज्जो'त्ति हे आर्याः! 'पुरिसादाणीएणं'ति | पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयस्तेन 'सासए'त्ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'बुइए'त्ति उक्तः, स्थिर-||॥२४८॥ |श्चोत्पत्तिक्षणादारभ्य स्यादित्यत आह-'अणाइए'त्ति अनादिकः, स च सान्तोऽपि स्याद्भव्यत्ववदित्याह-'अनव| यग्गे'त्ति अनवदना-अनन्तः 'परित्तेत्ति परिमितः प्रदेशतः, अनेन लोकस्यासयेयत्वं पार्श्वजिनस्यापि संमतमिति |
-NCRACANCIENC0"
dan Education International
For Personal & Private Use Only
www.jainelibrary.org